Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 594
ऋषिः - आत्मा देवता - अन्नम् छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
3

अ꣣ह꣡म꣢स्मि प्रथम꣣जा꣡ ऋ꣣त꣢स्य꣣ पू꣡र्वं꣢ दे꣣वे꣡भ्यो꣢ अ꣣मृ꣡त꣢स्य꣣ ना꣡म꣢ । यो꣢ मा꣣ द꣡दा꣢ति꣣ स꣢꣫ इदे꣣व꣡मा꣢वद꣣ह꣢꣫मन्न꣣म꣡न्न꣢म꣣द꣡न्त꣢मद्मि ॥५९४

स्वर सहित पद पाठ

अ꣣ह꣢म् । अ꣣स्मि । प्रथमजाः꣢ । प्र꣣थम । जाः꣢ । ऋ꣣त꣡स्य꣢ । पू꣡र्व꣢꣯म् । दे꣣वे꣡भ्यः꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । ना꣡म꣢꣯ । यः । मा꣣ । द꣡दा꣢꣯ति । सः । इत् । ए꣣व꣢ । मा꣣ । अवत् । अह꣢म् । अ꣡न्न꣢꣯म् । अ꣡न्न꣢꣯म् । अ꣣द꣡न्त꣢म् । अ꣣द्मि ॥५९४॥


स्वर रहित मन्त्र

अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥५९४


स्वर रहित पद पाठ

अहम् । अस्मि । प्रथमजाः । प्रथम । जाः । ऋतस्य । पूर्वम् । देवेभ्यः । अमृतस्य । अ । मृतस्य । नाम । यः । मा । ददाति । सः । इत् । एव । मा । अवत् । अहम् । अन्नम् । अन्नम् । अदन्तम् । अद्मि ॥५९४॥

सामवेद - मन्त्र संख्या : 594
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment

पदार्थ -

પદાર્થ : (ऋतस्य) વેદજ્ઞાનના (प्रथमजाः) પ્રથમ જનયિતા-આવિષ્કર્તા-પ્રકાશક (देवेभ्यः) ઉત્કૃષ્ટ વિદ્વાનો માટે (अमृतस्य) મોક્ષ સુખના (पूर्वंनाम्) શાશ્વત નમાવનાર (अहम् अस्मि) હું પરમાત્મા છું (यः) જે (मा ददाति) મને સમર્પિત થાય છે. (सः इत् एवम् आवत्) તે જ હાં, મને ભેટે છે. (अहम् अन्नम्) કારણ કે હું તેનું અન્ન છું-અન્નરૂપ આત્મા-આધાર છું. (अन्नम् अदन्तम् अद्मि) અન્નરૂપ તુજ ખાનારને હું ખાઉં છું, મારી અંદર ગ્રહણ કરું છું-સ્વીકાર કરું છું. કારણ કે તે મને અપનાવે છે, હું તેને અપનાવું છું. (૯)
 

भावार्थ -

ભાવાર્થ : વેદજ્ઞાનના પ્રથમ પ્રકાશક તથા જીવન્મુક્તોને માટે અમૃત મોક્ષાનંદને શાશ્વતિક નમાવનારકરાવનાર હું પરમાત્મા છું, જે મને પોતાનું સમર્પણ કરે છે, તે જ મને આલિંગન-ભેટે છે, તેનો હું અન્નરૂપ આત્મા આધાર છું, અન્નરૂપ મને ખાનારને હું ખાઉં છું-મારી અંદર સ્વીકાર કરું છું-અપનાવું છું. (૯)
 

इस भाष्य को एडिट करें
Top