Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 643
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
4
ए꣣वा꣢꣫ हि श꣣क्रो꣢ रा꣣ये꣡ वाजा꣢꣯य वज्रिवः । श꣡वि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢से꣣ म꣡ꣳहि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢स꣣ । आ꣡ या꣢हि꣣ पि꣢ब꣣ म꣡त्स्व꣢ ॥६४३
स्वर सहित पद पाठए꣣वा꣢ । हि । श꣣क्रः꣢ । रा꣣ये꣢ । वा꣡जा꣢꣯य । व꣣ज्रिवः । श꣡वि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । मँ꣡हि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । आ । या꣣हि । पि꣡ब꣢꣯ । म꣡त्स्व꣢꣯ ॥६४३॥
स्वर रहित मन्त्र
एवा हि शक्रो राये वाजाय वज्रिवः । शविष्ठ वज्रिन्नृञ्जसे मꣳहिष्ठ वज्रिन्नृञ्जस । आ याहि पिब मत्स्व ॥६४३
स्वर रहित पद पाठ
एवा । हि । शक्रः । राये । वाजाय । वज्रिवः । शविष्ठ । वज्रिन् । ऋञ्जसे । मँहिष्ठ । वज्रिन् । ऋञ्जसे । आ । याहि । पिब । मत्स्व ॥६४३॥
सामवेद - मन्त्र संख्या : 643
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 3
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 3
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
पदार्थ -
પદાર્થ : (एव हि) એમ જ (शक्र उ) હે નિતાન્ત સુખ આપવામાં શક્ત-સમર્થ પરમાત્મન્ ! (राये) મોક્ષૈશ્વર્યને માટે (वज्रिवः) હે ઓજસ્વી (वाजाय) અમૃત અન્નભોગને માટે (शविष्ठ वज्रिन् ऋञ्जसे) હે અત્યંત બળવાન ! ઓજસ્વી પરમાત્મન્ ! તું અમને સમર્થ બનાવે છે (आयाहि) આવી જા (पिब) ઉપાસનારસનું પાન કર-સ્વીકાર કર (मत्स्व) અમારા પર પ્રસન્ન થા. (૩)
भावार्थ -
ભાવાર્થ : એજ રીતે સુખ પ્રદાનમાં સમર્થ પરમાત્મન્ ! તું મોક્ષેશ્વર્યને આપવાને સમર્થ છે તથા હે ઓજસ્વી ! તું અમૃતભોગ આપવાને બળવાન પરમાત્મન્ ! તું અમને સમર્થ બનાવે છે. હે પ્રશંસનીય દેવ ! તું અમારા હૃદયમાં આવ. ઉપાસનારસનું પાન કર-સ્વીકાર કર, અમને સર્વ પ્રકારે સમૃદ્ધ કર. (૩)