Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 747
ऋषिः - नारदः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

स꣡ प्र꣢थ꣣मे꣡ व्यो꣢मनि दे꣣वा꣢ना꣣ꣳ स꣡द꣢ने वृ꣣धः꣢ । सु꣣पारः꣢ सु꣣श्र꣡व꣢स्तमः꣣ स꣡म꣢प्सु꣣जि꣢त् ॥७४७॥

स्वर सहित पद पाठ

सः । प्र꣣थमे꣢ । व्यो꣡म꣢नि । वि । ओ꣣मनि । दे꣣वा꣡ना꣢म् । स꣡द꣢꣯ने । वृ꣢धः꣡ । सु꣣पा꣢रः । सु꣣ । पारः꣡ । सु꣣श्र꣡व꣢स्तमः । सु꣣ । श्र꣡व꣢꣯स्तमः । सम् । अ꣣प्सुजि꣣त् । अ꣣प्सु । जि꣢त् ॥७४७॥


स्वर रहित मन्त्र

स प्रथमे व्योमनि देवानाꣳ सदने वृधः । सुपारः सुश्रवस्तमः समप्सुजित् ॥७४७॥


स्वर रहित पद पाठ

सः । प्रथमे । व्योमनि । वि । ओमनि । देवानाम् । सदने । वृधः । सुपारः । सु । पारः । सुश्रवस्तमः । सु । श्रवस्तमः । सम् । अप्सुजित् । अप्सु । जित् ॥७४७॥

सामवेद - मन्त्र संख्या : 747
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (सः प्रथमे) તે પરમાત્મા પ્રમુખ (देवानां सदने व्योमनि) મુક્તોના સ્થાન વિશેષ રક્ષણ સ્થાન મોક્ષરૂપમાં (वृधः) જે ઉપાસકોના વર્ધક (सुपारः) સંસાર સાગરથી શોભન પારકર્તા (सुश्रवस्तमः) શોભન યશોજીવનના અત્યંત નિમિત્ત (सम् अप्सुजित्) હૃદય અવકાશમાં કામાદિના સારી રીતે નાશક ઉપાસનીય છે. (૨)

 

भावार्थ -

ભાવાર્થ : મુક્તોનાં ગૃહ વિશેષ રક્ષણ સ્થાન પ્રમુખ મોક્ષધામમાં આનંદ વર્ધક, સંસારથી પારકર્તા, શ્રેષ્ઠ યશના નિમિત્ત, હૃદયમાંના કામ આદિના નાશક પરમાત્મા ઉપાસનીય છે. (૨)
 

इस भाष्य को एडिट करें
Top