Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 801
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ता꣡ हि शश्व꣢꣯न्त꣣ ई꣡ड꣢त इ꣣त्था꣡ विप्रा꣢꣯स ऊ꣣त꣡ये꣢ । स꣣बा꣢धो꣣ वा꣡ज꣢सातये ॥८०१॥

स्वर सहित पद पाठ

ताः । हि । श꣡श्व꣢꣯न्तः । ई꣡ड꣢꣯ते । इ꣣त्था꣢ । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । ऊत꣡ये꣢ । स꣣बा꣡धः꣢ । स꣣ । बा꣡धः꣢꣯ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये ॥८०१॥


स्वर रहित मन्त्र

ता हि शश्वन्त ईडत इत्था विप्रास ऊतये । सबाधो वाजसातये ॥८०१॥


स्वर रहित पद पाठ

ताः । हि । शश्वन्तः । ईडते । इत्था । विप्रासः । वि । प्रासः । ऊतये । सबाधः । स । बाधः । वाजसातये । वाज । सातये ॥८०१॥

सामवेद - मन्त्र संख्या : 801
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (इत्था) ખરેખર (शश्वन्तः विप्रासः) ખૂબજ વિપ્ર-મેધાવી વિદ્વાન (ऊतये) રક્ષાને માટે (ता हि ईडते) તે ઐશ્વર્યવાન અને અગ્રણી પરમાત્માને જ સ્તુત કરે છે (वाजसातये) અમૃત અન્નભોગ પ્રાપ્તિને માટે (सबाधः) સમાન બાધા-પીડા વાળા બનીને. (૨)

 

भावार्थ -

ભાવાર્થ : એ સત્ય છે કે ઉપાસકજનો એક સાથે બાધા, પીડા અથવા સંકટ આવી જાય છતાં સર્વ સ્થિતિમાં પરમાત્માનું શરણ લે છે. (૨)
 

इस भाष्य को एडिट करें
Top