Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 81
ऋषिः - गय आत्रेय
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
4
अ꣢ग्न꣣ ओ꣡जि꣢ष्ठ꣣मा꣡ भ꣢र द्यु꣣म्न꣢म꣣स्म꣡भ्य꣢मध्रिगो । प्र꣡ नो꣢ रा꣣ये꣡ पनी꣢꣯यसे꣣ र꣢त्सि꣣ वा꣡जा꣢य꣣ प꣡न्था꣢म् ॥८१॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । ओ꣡जि꣢꣯ष्ठम् । आ । भ꣣र । द्युम्न꣢म् । अ꣣स्म꣡भ्य꣢म् । अ꣣ध्रिगो । अध्रि । गो । प्र꣢ । नः꣣ । राये꣢ । प꣡नी꣢꣯यसे । र꣡त्सि꣢꣯ । वा꣡जा꣢꣯य । प꣡न्था꣢꣯म् ॥८१॥
स्वर रहित मन्त्र
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो । प्र नो राये पनीयसे रत्सि वाजाय पन्थाम् ॥८१॥
स्वर रहित पद पाठ
अग्ने । ओजिष्ठम् । आ । भर । द्युम्नम् । अस्मभ्यम् । अध्रिगो । अध्रि । गो । प्र । नः । राये । पनीयसे । रत्सि । वाजाय । पन्थाम् ॥८१॥
सामवेद - मन्त्र संख्या : 81
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
पदार्थ -
પદાર્થ : (अधिग्रो अग्ने) અધૃતગમન = અનિરુદ્ધ ગતિયુક્ત - સર્વથા સર્વદા પૂર્ણ શક્તિશાળી પરમાત્મન્ ! (अस्मभ्यम्) અમારા માટે (ओजिष्ठं द्युम्नम्) અત્યંત ઓજસ્વી યશ સત્કર્મ કીર્તિને (आभर) સર્વત્રથી ધારણ કરાવ ; તથા (पनीयसे राये वाजाय) પ્રશંસનીય ઐશ્વર્ય - મોક્ષ ઐશ્વર્યને માટે તથા પ્રશંસનીય બળ-આત્મબળને માટે (नः पन्था प्ररत्सि) અમારા માર્ગનું નિર્માણ કર - તૈયાર કર. (૧)
भावार्थ -
ભાવાર્થ : અપ્રતિહત શક્તિમાન પરમાત્મા ઉપાસકોમાં સંસાર નિર્વાહક મહાન યશને ધારણ કરાવે છે તથા મોક્ષ ઐશ્વર્ય અને આત્મબળની પ્રાપ્તિનો માર્ગ બનાવે છે ; તેની ઉપાસના કરવી , શરણ લેવું , પોતાનું આત્મ સમર્પણ કરવું એક કલ્યાણકારી અને પરમ આવશ્યક છે. (૧)
इस भाष्य को एडिट करें