Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 879
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

आ꣡ व꣢ꣳसते म꣣घ꣡वा꣢ वी꣣र꣢व꣣द्य꣢शः꣣ स꣡मि꣢द्धो द्यु꣣म्न्या꣡हु꣢तः । कु꣣वि꣡न्नो꣢ अस्य सुम꣣ति꣡र्भवी꣢꣯य꣣स्य꣢च्छा꣣ वा꣡जे꣢भिरा꣣ग꣡म꣢त् ॥८७९॥

स्वर सहित पद पाठ

आ । व꣣ꣳसते । मघ꣡वा꣢ । वी꣣र꣡व꣢त् । य꣡शः꣢꣯ । स꣡मि꣢꣯द्धः । स꣡म्꣢꣯ । इ꣣द्धः । द्युम्नी꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । कुवि꣡त् । नः꣡ । अस्य । सुमतिः꣢ । सु꣣ । मतिः꣢ । भ꣡वी꣢꣯यसी । अ꣡च्छ꣢꣯ । वा꣡जे꣢꣯भिः । आ꣡ग꣢म꣡त् । आ । गमत् ॥८७९॥


स्वर रहित मन्त्र

आ वꣳसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः । कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् ॥८७९॥


स्वर रहित पद पाठ

आ । वꣳसते । मघवा । वीरवत् । यशः । समिद्धः । सम् । इद्धः । द्युम्नी । आहुतः । आ । हुतः । कुवित् । नः । अस्य । सुमतिः । सु । मतिः । भवीयसी । अच्छ । वाजेभिः । आगमत् । आ । गमत् ॥८७९॥

सामवेद - मन्त्र संख्या : 879
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (मघवा द्युम्नी आहुतः समिद्धः) વિવિધ ધનવાન યશસ્વી-યશ આપનાર સ્વાત્મામાં ઉપાસના દ્વારા સમગ્ર રૂપથી ગૃહિત તથા પ્રકાશિત થયેલ પરમાત્મા (वीरवत्) यशः आवंसते) આત્મબળ રૂપ યશ સમગ્ર રૂપથી આપે છે (अस्य सुमतिः) એની કલ્યાણકારી મતિ-માન્યતા (नः) અમારે માટે (कुवित्) બહુજ (भवीयसी) વધેલી છે (अस्य वाजेभिः अच्छा आगमत्) એનો જે અમૃત અન્નભોગ છે તેના દ્વારા તે સારી રીતે આવે-પ્રાપ્ત થાય. (૨)

 

भावार्थ -

ભાવાર્થ : વિવિધ ધનવાળા, પોતાની અંદર ધારણ કરેલાં, યશસ્વી પરમાત્મા આત્મબળયુક્ત યશને સમગ્ર રૂપથી પ્રદાન કરે છે. તેની કલ્યાણકારી મતિ-માન્યતા પણ અમારે માટે ખૂબજ વધેલી પ્રાપ્ત થાય છે. એ પોતાના અમૃતભોગોની સાથે પ્રાપ્ત થાય. (૨)
 

इस भाष्य को एडिट करें
Top