Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 886
ऋषिः - अकृष्टा माषाः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
3

प्र꣢ त꣣ आ꣡श्वि꣢नीः पवमान धे꣣न꣡वो꣢ दि꣣व्या꣡ अ꣢सृग्र꣣न्प꣡य꣢सा꣣ ध꣡री꣢मणि । प्रा꣡न्तरि꣢꣯क्षा꣣त्स्था꣡वि꣢रीस्ते असृक्षत꣣ ये꣡ त्वा꣢ मृ꣣ज꣡न्त्यृ꣢षिषाण वे꣣ध꣡सः꣢ ॥८८६॥

स्वर सहित पद पाठ

प्र꣢ । ते꣣ । आ꣡श्वि꣢꣯नीः । प꣣वमान । धेन꣡वः꣢ । दि꣣व्याः꣢ । अ꣣सृग्रन् । प꣡य꣢꣯सा । धरी꣡म꣢꣯णि । प्र । अ꣣न्त꣡रि꣢क्षात् । स्था꣡वि꣢꣯रीः । स्था । वि꣣रीः । ते । असृक्षत । ये꣢ । त्वा꣣ । मृज꣡न्ति꣢ । ऋ꣣षिषाण । ऋषि । सान । वेध꣡सः꣢ ॥८८६॥


स्वर रहित मन्त्र

प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि । प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥८८६॥


स्वर रहित पद पाठ

प्र । ते । आश्विनीः । पवमान । धेनवः । दिव्याः । असृग्रन् । पयसा । धरीमणि । प्र । अन्तरिक्षात् । स्थाविरीः । स्था । विरीः । ते । असृक्षत । ये । त्वा । मृजन्ति । ऋषिषाण । ऋषि । सान । वेधसः ॥८८६॥

सामवेद - मन्त्र संख्या : 886
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (ऋषिषाण पवमान) હે ઋષિઓનાં સમ્યક્ ભજનયોગ્ય આનંદધારામાં પ્રાપ્ત થનાર પરમાત્મન્ ! (ते) તારી (आश्विनीः) શ્રોત્રો-કાનોથી સંબંધિત અને વ્યાપન ધર્મવાળી (दिव्याः) અમાનુષી-દિવ્ય વિષયક (धेनवः) સ્તુતિવાણીઓ (धरीमणि) ધરા-ધરતી પર (पयसा प्रासृग्रन्) પોતાના આનંદરસની પ્રાપ્તિને માટે તે છોડીરચી-પ્રચારિત કરી છે. (अन्तरिक्षात्) હૃદયાવકાશમાં (स्थाविरीः) સ્થિર થનારી (ते) તારી તે વાણીઓને (प्रासृक्षत) પ્રકૃષ્ટરૂપમાં બેસાડી લઈએ છીએ (ये वेधसः त्वा मृजन्ति) જે આદિ સૃષ્ટિના મેધાવી વિધાતા ઋષિઓ તને પ્રાપ્ત થાય છે-સાક્ષાત્ કરે છે. (૧)
 

इस भाष्य को एडिट करें
Top