Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 919
ऋषिः - दृढच्युत आगस्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
प꣡व꣢स्व दक्ष꣣सा꣡ध꣢नो दे꣣वे꣡भ्यः꣢ पी꣣त꣡ये꣢ हरे । म꣣रु꣡द्भ्यो꣢ वा꣣य꣢वे꣣ म꣡दः꣢ ॥९१९॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । द꣣क्षसा꣡ध꣢नः । द꣣क्ष । सा꣡ध꣢꣯नः । दे꣣वे꣡भ्यः꣢ । पी꣣त꣡ये꣢ । ह꣣रे । मरु꣡द्भ्यः꣢ । वा꣣य꣢वे꣢ । म꣡दः꣢꣯ ॥९१९॥
स्वर रहित मन्त्र
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । मरुद्भ्यो वायवे मदः ॥९१९॥
स्वर रहित पद पाठ
पवस्व । दक्षसाधनः । दक्ष । साधनः । देवेभ्यः । पीतये । हरे । मरुद्भ्यः । वायवे । मदः ॥९१९॥
सामवेद - मन्त्र संख्या : 919
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (हरे) હે દુ:ખનાશક, સુખદાતા સોમ પરમાત્મન્ ! (दक्षसाधनः) સ્વબળ સાધનવાળા છે, તને અન્ય કોઈના બળની અપેક્ષા નથી, એવો હોવાથી (मदः) હર્ષકર છે (देवेभ्यः) જીવન્મુક્તોને માટે (मरुद्भ्यः) મુમુક્ષુ ઉપાસકોને માટે (वा) અને (आयवे) સાધારણ ઉપાસકોને માટે (पीतये) તૃપ્તિ થાય એટલા માટે (पवस्व) આનંદધારામાં તું પ્રાપ્ત થા. (૮)
भावार्थ -
ભાવાર્થ : દુઃખ નાશક અને સુખદાતા, સ્વબળ સાધનવાળા, હર્ષપ્રદ પરમાત્મા જીવન્મુક્ત મુમુક્ષુઓ અને સાધારણ ઉપાસકજનોને માટે આનંદધારામાં પ્રાપ્ત થાય છે. (૮)
इस भाष्य को एडिट करें