Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 995
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣प्सा꣡ इन्द्रा꣢꣯य वा꣣य꣢वे꣣ व꣡रु꣢णाय म꣣रु꣡द्भ्यः꣢ । सो꣡मा꣢ अर्षन्तु꣣ वि꣡ष्ण꣢वे ॥९९५॥

स्वर सहित पद पाठ

अ꣣प्साः꣢ । इ꣡न्द्रा꣢꣯य । वा꣣य꣡वे꣢ । व꣡रु꣢꣯णाय । म꣣रु꣡द्भयः꣢ । सो꣡माः꣢꣯ । अ꣣र्षन्तु । वि꣡ष्ण꣢꣯वे ॥९९५॥


स्वर रहित मन्त्र

अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमा अर्षन्तु विष्णवे ॥९९५॥


स्वर रहित पद पाठ

अप्साः । इन्द्राय । वायवे । वरुणाय । मरुद्भयः । सोमाः । अर्षन्तु । विष्णवे ॥९९५॥

सामवेद - मन्त्र संख्या : 995
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अप्साः सोमाः) વ્યાપક શાન્ત પરમાત્મા (इन्द्राय) આત્માને માટે (वायवे) મનને માટે (वरुणाय) પ્રાણને માટે (मरुद्भ्यः) ઓજ વીર્યને માટે (विष्णवे) શ્રોત્રને માટે (अर्षन्तु) પ્રાપ્ત થાય, એ બધાની અંદર શાન્તિનો પ્રવાહ ચાલે. (૨)

इस भाष्य को एडिट करें
Top