ऋग्वेद - मण्डल 6/ सूक्त 22/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥१॥
स्वर सहित पद पाठयः । एकः॑ । इत् । हव्यः॑ । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गीः॒ऽभिः । अ॒भि । अ॒र्चे॒ । आ॒भिः । यः । पत्य॑ते । वृ॒ष॒भः । वृष्ण्य॑ऽवान् । स॒त्यः । सत्वा॑ । पु॒रु॒ऽमा॒यः । सह॑स्वान् ॥
स्वर रहित मन्त्र
य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः। यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥
स्वर रहित पद पाठयः। एकः। इत्। हव्यः। चर्षणीनाम्। इन्द्रम्। तम्। गीःऽभिः। अभि। अर्चे। आभिः। यः। पत्यते। वृषभः। वृष्ण्यऽवान्। सत्यः। सत्वा। पुरुऽमायः। सहस्वान् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 22; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 13; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 13; मन्त्र » 1
विषय - एक मात्र पूज्य प्रभु
पदार्थ -
[१] (यः) = जो (एकः इत्) = एक ही (चर्षणीनाम्) = सब मनुष्यों का (हव्यः) = आह्वातव्य होता है, (तं इन्द्रम्) = उस शत्रुविद्रावक प्रभु को (आभिः गीभिः) = इन ज्ञानपूर्वक उच्चरित स्तुति-वाणियों से (अभ्यर्च) = पूजनेवाला हो । स्तुत हुए हुए प्रभु की शक्ति से शक्ति-सम्पन्न होकर तू शत्रुओं का पराभव कर सकेगा। [२] (यः) = जो प्रभु (पत्यते) = सब ऐश्वर्यों के मालिक हैं, (वृषभ:) = [कामानां वर्षिता] सब इष्ट पदार्थों का वर्षण करनेवाले, (वृष्ण्यावान्) = बलवान् हैं (सः) = वे (सत्वा) = शत्रुओं के विनाशक [सद्] व सब धनों के प्रापक [सज्], (पुरुमायः) = अनन्त प्रज्ञानवाले व (सहस्वान्) = शत्रुमर्षक शक्तिवाले हैं।
भावार्थ - भावार्थ- मनुष्य को चाहिए कि एक मात्र प्रभु का ही पूजन करे। ये प्रभु शक्ति देंगे, प्रज्ञान को प्राप्त करायेंगे और इस प्रकार सब कामनाओं को पूर्ण करेंगे ।
इस भाष्य को एडिट करें