ऋग्वेद - मण्डल 8/ सूक्त 97/ मन्त्र 1
या इ॑न्द्र॒ भुज॒ आभ॑र॒: स्व॑र्वाँ॒ असु॑रेभ्यः । स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
स्वर सहित पद पाठयाः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वः॑ऽवान् । असु॑रेभ्यः । स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिषः ॥
स्वर रहित मन्त्र
या इन्द्र भुज आभर: स्वर्वाँ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥
स्वर रहित पद पाठयाः । इन्द्र । भुजः । आ । अभरः । स्वःऽवान् । असुरेभ्यः । स्तोतारम् । इत् । मघऽवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिषः ॥ ८.९७.१
ऋग्वेद - मण्डल » 8; सूक्त » 97; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 36; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 36; मन्त्र » 1
विषय - स्तोता व वृक्तबर्हिष्
पदार्थ -
[१] हे (इन्द्र) = परमैश्वर्यशालिन् प्रभो ! (स्वर्वान्) = सब सुखों व प्रकाशोंवाले आप (याः भुजः) = जिन पालन के साधनभूत धनों को (असुरेभ्यः) = अपने में प्राणशक्ति का सञ्चार करनेवालों के लिये (असुः) = प्राण (आभरः) = प्राप्त कराते हैं। (अस्य) = इस धन के द्वारा (स्तोतारं इत्) = स्तोता को निश्चय ही, हे (मघवन्) = ऐश्वर्यशालिन् प्रभो ! वर्धय बढ़ाइये। [२] (च) = और (ये) = जो (त्वे) = आप में स्थित होते हुए, आपकी उपासना करते हुए (वृक्तबर्हिषः) = अपने हृदयान्तरिक्ष को [बर्हिष्] छिन्न पापों- वाला करते हैं (वृक्त) जो हृदयक्षेत्र में से वासना की घास-फूस को उखाड़ डालते हैं।
भावार्थ - भावार्थ - प्रभु स्तोता को व उपासना द्वारा पवित्र हृदयवाले को सब पालन के साधनभूत धनों को प्राप्त कराते हैं।
इस भाष्य को एडिट करें