Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1324
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

त्व꣢ꣳ सु꣣तो꣢ म꣣दि꣡न्त꣢मो दध꣣न्वा꣡न्म꣢त्स꣣रि꣡न्त꣢मः । इ꣡न्दुः꣢ सत्रा꣣जि꣡दस्तृ꣢꣯तः ॥१३२४॥

स्वर सहित पद पाठ

त्व꣢म् । सु꣣तः꣢ । म꣣दि꣡न्त꣢मः । द꣣धन्वा꣢न् । म꣣त्सरि꣡न्त꣣मः । इ꣡न्दुः꣢꣯ । स꣣त्राजि꣢त् । स꣣त्रा । जि꣢त् । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः ॥१३२४॥


स्वर रहित मन्त्र

त्वꣳ सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः । इन्दुः सत्राजिदस्तृतः ॥१३२४॥


स्वर रहित पद पाठ

त्वम् । सुतः । मदिन्तमः । दधन्वान् । मत्सरिन्तमः । इन्दुः । सत्राजित् । सत्रा । जित् । अस्तृतः । अ । स्तृतः ॥१३२४॥

सामवेद - मन्त्र संख्या : 1324
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

प्रभु कहते हैं कि १. (त्वं सुतः) = [सुतमस्यास्तीति] तू निर्माणात्मक कार्यों का करनेवाला हो २. (मदिन्तमः) = इन निर्माण के कार्यों में लगा हुआ तू उल्लासमय जीवनवाला हो । ३. (दधन्वान्) = तू लोकों का धारण करनेवाला बन । ४. (मत्सरिन्तमः) = लोगों में उत्साह का सञ्चार करनेवाला हो । ५. (सत्राजित्) = सदा अपनी इन्द्रियों पर विजय करनेवाला बन । ६. (अस्तृत:) = इन्द्रिय-विजय के द्वारा तू अहिंसित हो । 

भावार्थ -

हम निर्माण के कार्यों में लगे रहें और अहिंसित जीवनवाले हों । 

इस भाष्य को एडिट करें
Top