Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1682
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
3

कस्तमि꣢꣯न्द्र त्वावस꣣वा मर्त्यो꣢꣯ दधर्षति । श्र꣣द्धा हि ते꣢꣯ मघव꣣न् पा꣡र्ये꣢ दि꣣वि꣢ वा꣣जी वाजं꣢꣯ सिषासति ॥१६८२॥

स्वर सहित पद पाठ

कः꣢ । तम् । इ꣣न्द्र । त्वावसो । त्वा । वसो । आ꣢ । म꣡र्त्यः꣢꣯ । द꣣धर्षति । श्रद्धा꣢ । श्र꣣त् । धा꣢ । हि । ते꣣ । मघवन् । पा꣡र्ये꣢꣯ । दि꣣वि꣢ । वा꣣जी꣢ । वा꣡ज꣢꣯म् । सि꣣षासति ॥१६८२॥


स्वर रहित मन्त्र

कस्तमिन्द्र त्वावसवा मर्त्यो दधर्षति । श्रद्धा हि ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥१६८२॥


स्वर रहित पद पाठ

कः । तम् । इन्द्र । त्वावसो । त्वा । वसो । आ । मर्त्यः । दधर्षति । श्रद्धा । श्रत् । धा । हि । ते । मघवन् । पार्ये । दिवि । वाजी । वाजम् । सिषासति ॥१६८२॥

सामवेद - मन्त्र संख्या : 1682
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थ -

हे (इन्द्र) = परमैश्वर्यशाली प्रभो ! (कः मर्त्यः) = कौन मनुष्य (तम्) = उसको (आदधर्षति) = धर्षित कर सकता है, जिसे (त्वा वसो) = आप बसानेवाले हो । हे (मघवन्) = निष्पाप ऐश्वर्यवाले प्रभो! (श्रद्धा हि ते) = निश्चय से आपपर की गयी श्रद्धा (पार्ये दिवि) = सब उलझनों से पार पहुँचानेवाले प्रकाश में प्राप्त कराती है और (वाजी) = सर्वशक्ति-सम्पन्न प्रभु इस श्रद्धालु को (वाजं सिषासति) = शक्ति से सम्भक्त करते हैं ।

भावार्थ -

एक आस्तिक पुरुष १. अधर्षणीय होता है, अतएव निर्भीक २. वह सुलझे हुए दिमाग़वाला होता है तथा ३. शक्ति सम्पन्न होता है ।

इस भाष्य को एडिट करें
Top