Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1813
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम -
3
अ꣣ग्नि꣡ꣳ होता꣢꣯रं मन्ये꣣ दा꣡स्व꣢न्तं꣣ व꣡सोः꣢ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं꣣ वि꣢प्रं꣣ न꣢ जा꣣त꣡वे꣢दसम् । य꣢ ऊ꣣र्ध्व꣡या꣢ स्वध्व꣣रो꣢ दे꣣वो꣢ दे꣣वा꣡च्या꣢ कृ꣣पा꣢ । घृ꣣त꣢स्य꣣ वि꣡भ्रा꣢ष्टि꣣म꣡नु꣢ शु꣣क्र꣡शो꣢चिष आ꣣जु꣡ह्वा꣢नस्य स꣣र्पि꣡षः꣢ ॥१८१३॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । म꣣न्ये । दा꣡स्व꣢꣯न्तम् । व꣡सोः꣢꣯ । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । न꣢ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । ऊ꣣र्ध्व꣡या꣢ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ । दे꣣वः꣢ । दे꣣वा꣡च्या꣢ । कृ꣣पा꣢ । घृ꣣त꣡स्य꣢ । वि꣡भ्रा꣢꣯ष्टिम् । वि । भ्रा꣣ष्टिम् । अ꣡नु꣢꣯ । शु꣣क्र꣡शो꣢चिषः । शु꣣क्र꣢ । शो꣣चिषः । आजु꣡ह्वा꣢नस्य । आ꣣ । जु꣡ह्वा꣢꣯नस्य । स꣣र्पि꣡षः꣢ ॥१८१३॥
स्वर रहित मन्त्र
अग्निꣳ होतारं मन्ये दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥१८१३॥
स्वर रहित पद पाठ
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसोः । सूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । विप्रम् । वि । प्रम् । न । जातवेदसम् । जात । वेदसम् । यः । ऊर्ध्वया । स्वध्वरः । सु । अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । वि । भ्राष्टिम् । अनु । शुक्रशोचिषः । शुक्र । शोचिषः । आजुह्वानस्य । आ । जुह्वानस्य । सर्पिषः ॥१८१३॥
सामवेद - मन्त्र संख्या : 1813
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषय - प्रभु की कृपा कब ?
पदार्थ -
४६५ संख्या पर इस मन्त्र का व्याख्यान हो चुका है। सरलार्थ इस प्रकार है -
'परुच्छेप'=अङ्ग-अङ्ग में – पर्व पर्व में – शक्ति का निर्माण करनेवाला 'दैवोदासि = उस देव का दास कहता है कि मैं १. (अग्निम्) = आगे ले चलनेवाले प्रभु को २. (होतारम्) = सम्पूर्ण उन्नति साधक पदार्थों के देनेवाले, ३. (वसोः दास्वन्तम्) = निवास के लिए आवश्यक धन देनेवाले, ४. (सहसः सूनुम्) = बल-उत्पादक शक्ति पैदा करनेवाले ५. (जातवेदसम्) = सर्वज्ञ ६. (विप्रं न जातवेदसम्) = विद्वान् ब्राह्मणों की भाँति मुझमें ज्ञान उत्पन्न करनेवाले उस प्रभु को (मन्ये) = जानने का प्रयत्न करता (हूँयः) = जो (ऊर्ध्वया) = उत्कृष्ट (देवाच्या) = देवों को प्राप्त होनेवाली कृपा-सामर्थ्य व दया से (देव:) = हमें सब पदार्थों को देनेवाला है तथा (स्वध्वर:) = हमारे जीवनों को उत्तम और हिंसारहित बनानेवाला है। परन्तु यह प्रभुकृपा कब प्राप्त होती है
(घृतस्य) = मलों का क्षरण करनेवाली [घृ=क्षरण] ज्ञानदीप्ति की [घृ=दीप्ति] (विभ्राष्टिम्) = चमक के (अनु) = पश्चात् । कैसी ज्ञानदीप्ति के–
१. (शुक्रशोचिषः) =शुद्ध निर्मल दीप्तिवाले
२. (आजुह्वनस्य) = सर्वथा त्यागशील पुरुष की तथा
३. (सर्पिष:) = [सृप् गतौ] गतिशील पुरुष की,
अर्थात् जो ज्ञान चमकता है, त्यागवाला है तथा गतिमयतावाला है, उस ज्ञान की चमक के पश्चात् प्रभु हमारे जीवनों को 'उत्तम व हिंसाशून्य बनानेवाले होते हैं ।'
भावार्थ -
मैं ज्ञान को दीप्त करूँ, त्यागशील व क्रियामय जीवनवाला बनूँ, जिससे प्रभु की कृपा प्राप्त करूँ ।
इस भाष्य को एडिट करें