Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 829
ऋषिः - जेता माधुच्छन्दसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
पू꣣र्वी꣡रिन्द्र꣢꣯स्य रा꣣त꣢यो꣣ न꣡ वि द꣢꣯स्यन्त्यू꣣त꣡यः꣢ । य꣣दा꣡ वाज꣢꣯स्य꣣ गो꣡म꣢त स्तो꣣तृ꣢भ्यो꣣ म꣡ꣳह꣢ते म꣣घ꣢म् ॥८२९॥
स्वर सहित पद पाठपू꣣र्वीः꣢ । इ꣡न्द्र꣢꣯स्य । रा꣣त꣡यः꣢ । न । वि । द꣣स्यन्ति । ऊत꣡यः꣢ । य꣣दा꣢ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । स्तो꣣तृ꣡भ्यः꣢ । म꣡ꣳह꣢꣯ते । म꣣घ꣢म् ॥८२९॥
स्वर रहित मन्त्र
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः । यदा वाजस्य गोमत स्तोतृभ्यो मꣳहते मघम् ॥८२९॥
स्वर रहित पद पाठ
पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः । यदा । वाजस्य । गोमतः । स्तोतृभ्यः । मꣳहते । मघम् ॥८२९॥
सामवेद - मन्त्र संख्या : 829
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - सनातन दान व रक्षण
पदार्थ -
(यदा) = जब (गोमतः) = प्रशस्तेन्द्रियोंवाले व प्रशस्त वेदवाणियोंवाले (वाजस्य) = शक्ति के (मघम्) = धन को (स्तोतृभ्यः) = स्तोताओं के लिए (मंहते) = वे प्रभु देते हैं तब (इन्द्रस्य) = उस सर्वशक्तिमान् परमैश्वर्यवाले प्रभु की (पूर्वी:) = अनादिकाल से प्रवृत्त (रातयः) = दान तथा (ऊतयः) = रक्षण न (विदस्यन्ति) = नष्ट नहीं होते । प्रभु अपनी सर्वशक्तिमत्ता से स्तोताओं का सदा से रक्षण कर रहे हैं तो अपने परमैश्वर्य से वे स्तोताओं को सदा से दान दे रहे हैं ।
भावार्थ -
मैं स्तोता बनूँ और प्रभु के 'गोमान् वाज' - ज्ञानयुक्त बल के दान का पात्र बनूँ।