Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 888
ऋषिः - अकृष्टा माषाः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
8
वि꣢श्वा꣣ धा꣡मा꣢नि विश्वचक्ष꣣ ऋ꣡भ्व꣢सः प्र꣣भो꣡ष्टे꣢ स꣣तः꣡ परि꣢꣯ यन्ति के꣣त꣡वः꣢ । व्या꣣नशी꣡ प꣢वसे सोम꣣ ध꣡र्म꣢णा꣣ प꣢ति꣣र्वि꣡श्व꣢स्य꣣ भु꣡व꣢नस्य राजसि ॥८८८॥
स्वर सहित पद पाठवि꣡श्वा꣢꣯ । धा꣡मा꣢꣯नि । वि꣣श्वचक्षः । विश्व । चक्षः । ऋ꣡भ्व꣢꣯सः । प्र꣣भोः꣢ । प्र꣣ । भोः꣢ । ते꣣ । सतः꣢ । प꣡रि꣢꣯ । य꣣न्ति । केत꣢वः꣢ । व्या꣣नशी꣢ । वि꣣ । आनशी꣢ । प꣣वसे । सोम । ध꣡र्म꣢꣯णा । प꣡तिः꣢꣯ । वि꣡श्व꣢꣯स्य । भु꣡व꣢꣯नस्य । रा꣣जसि ॥८८८॥
स्वर रहित मन्त्र
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः । व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ॥८८८॥
स्वर रहित पद पाठ
विश्वा । धामानि । विश्वचक्षः । विश्व । चक्षः । ऋभ्वसः । प्रभोः । प्र । भोः । ते । सतः । परि । यन्ति । केतवः । व्यानशी । वि । आनशी । पवसे । सोम । धर्मणा । पतिः । विश्वस्य । भुवनस्य । राजसि ॥८८८॥
सामवेद - मन्त्र संख्या : 888
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषय - विश्वद्रष्टा
पदार्थ -
हे (विश्वचक्षः) = सकल विश्व के द्रष्टा प्रभो ! सम्पूर्ण संसार का पालन [Look after] करनेवाले प्रभो ! (ऋभ्वसः) = महान् [महन्नाम–नि० १९.२१] (प्रभोः) = समर्थ, शक्तिशाली (सतः) = निर्विकार, नित्य (ते) = आपके (केतवः) = प्रज्ञान [नि० ३.९.२] (विश्वा-धामानि) = सब लोक-लोकान्तरों में (परियन्ति) = व्याप्त होते हैं, अर्थात् प्रभु सारे ब्रह्माण्ड का ध्यान करनेवाले हैं, वे महान् प्रभु व निर्विकार हैं। उनकी वेदज्ञान की रश्मियाँ ब्रह्माण्ड के सब लोक-लोकान्तरों में प्रकाशित होती हैं, सभी लोकों में यही वेदज्ञान दिया गया है ।
२. (सोम) = हे सकल ब्रह्माण्ड के उत्पादक प्रभो ! (धर्मणा) = आप अपनी धारणशक्ति (व्यानशिः) = व्यापक होते हुए (पवसे) = सम्पूर्ण जगत् को पवित्र करते हैं । ३. (विश्वस्य भुवनस्य) = लोकों के (पतिः) = स्वामी होते हुए आप राजसि-दीप्त होते हो ।
भावार्थ -
प्रभु विश्वद्रष्टा हैं, विश्वधारक हैं, विश्व के पति होते हुए देदीप्यमान हैं।
इस भाष्य को एडिट करें