अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 16
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं दे॒वा बिभ्र॑तो म॒णिं सर्वां॑ल्लो॒कान्यु॒धाज॑यन्। स ए॑भ्यो॒ जिति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । देवा: । बिभ्र॑त: । म॒णिम् । सर्वा॑न् । लो॒कान् । यु॒धा । अ॒ज॒य॒न् । स: । ए॒भ्य॒: । जिति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१६॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं देवा बिभ्रतो मणिं सर्वांल्लोकान्युधाजयन्। स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । देवा: । बिभ्रत: । मणिम् । सर्वान् । लोकान् । युधा । अजयन् । स: । एभ्य: । जितिम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 16
विषय - जितिम्
पदार्थ -
१. (बृहस्पतिः यं मणिम् अबध्नात्) = [मन्त्र ११ में द्रष्टव्य है] २. (मणिम्) = उस वीर्यमणि को (विभ्रत:) = धारण करते हुए (देवा:) = देववृत्ति के व्यक्ति (युधा) = युद्ध के द्वारा (सर्वान् लोकान्) = 'पृथिवी, अन्तरिक्ष व धुलोक', अर्थात् शरीर, हृदय व मस्तिष्करूप सभी लोकों को (अजयन्) = जीतते हैं। ये इस मणि के द्वारा शरीर को स्वस्थ, मन को निर्मल व मस्तिष्क को दीस बनाते हैं। (स:) = वह मणि (एभ्यः) = इनके लिए (भूय:भूयः) = अधिकाधिक (श्वःश्व:) = अगले-अगले दिन (इत्) = निश्चय से (जितिम् दुहे) = विजय को प्रपूरित करती है। (तेन) = उस मणि के द्वारा (त्वम्) = तू (द्विषत:) = अप्रीतिकर शत्रुओं को (जहि) = विनष्ट कर।
भावार्थ -
देववृत्ति के बनकर वीर्यमणि का रक्षण करने पर हम इसके द्वारा विजय-ही विजय प्राप्त करते हुए 'स्वस्थ, निर्मल व दीप्स' बनेंगे।
इस भाष्य को एडिट करें