अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 2
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - मणि बन्धन सूक्त
वर्म॒ मह्य॑म॒यं म॒णिः फाला॑ज्जा॒तः क॑रिष्यति। पू॒र्णो म॒न्थेन॒ माग॑म॒द्रसे॑न स॒ह वर्च॑सा ॥
स्वर सहित पद पाठवर्म॑ । मह्य॑म् । अ॒यम् । म॒णि: । फाला॑त् । जा॒त: । क॒रि॒ष्य॒ति॒ । पू॒र्ण: । म॒न्थेन॑ । मा॒ । आ । अ॒ग॒म॒त् । रसे॑न । स॒ह । वर्च॑सा ॥६.२॥
स्वर रहित मन्त्र
वर्म मह्यमयं मणिः फालाज्जातः करिष्यति। पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥
स्वर रहित पद पाठवर्म । मह्यम् । अयम् । मणि: । फालात् । जात: । करिष्यति । पूर्ण: । मन्थेन । मा । आ । अगमत् । रसेन । सह । वर्चसा ॥६.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 2
विषय - मन्थ, रस, वर्चस्
पदार्थ -
१. (फालात्) = [फल विशरणे] रोगों व वासनाओं को विनष्ट करने के उद्देश्य से (जात:) = उत्पन्न हुई-हुई (अयं मणि:) = यह वीर्यमणि (मह्यम्) = मेरे लिए (वर्म करिष्यति) = कवच का कार्य करेगी कवच बनेगी। २. यह (वर्चसा सह) = वर्चस्-रोगनिवारकशक्ति के साथ (मन्थेन) = सूक्ष्म तत्त्वों के मन्थन-आलोडन-की शक्ति तथा (रसेन) = मानस आनन्द से (पूर्ण:) = भरी हुई (मा आगमत्) = मुझे प्राप्त हो।
भावार्थ -
शरीर में सुरक्षित वीर्यमणि कवच बनती है-यह रोगों व वासनाओं के आक्रमण को विफल करती है। सूक्ष्म तत्त्वों के आलोडन की शक्ति को, मानस आनन्द व शरीर में वर्चस् [प्राणशक्ति] को प्राप्त कराती है।
इस भाष्य को एडिट करें