Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 24
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा शक्वरी सूक्तम् - शत्रुनिवारण सूक्त

    वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑। ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    वन॒स्पती॑न् । वा॒न॒स्प॒त्यान् । ओष॑धी: । उ॒त । वी॒रुध॑: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । स॒र्पान् । दे॒वान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ ।उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२४॥


    स्वर रहित मन्त्र

    वनस्पतीन्वानस्पत्यानोषधीरुत वीरुधः। गन्धर्वाप्सरसः सर्पान्देवान्पुण्यजनान्पितॄन्। सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥

    स्वर रहित पद पाठ

    वनस्पतीन् । वानस्पत्यान् । ओषधी: । उत । वीरुध: । गन्धर्वऽअप्सरस: । सर्पान् । देवान् । पुण्यऽजनान् । पितॄन् । सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु ।उत्ऽआरान् । च । प्र । दर्शय ॥११.२४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 24

    पदार्थ -

    १. (वनस्पतीन्) = बिना पुष्प के फलवाले वृक्षों को, (वानस्पत्यान्) = फूलों के बाद फल देनेवाले वृक्षों को [वानस्पत्यं फलैः पुष्पात् तैरपुष्पाद् वनस्पतिः] (ओषधी:) = व्रीहि-यव आदि (उत्त) = तथा (वीरुधः) = विरोहणशील लताओं को, हे (अर्बुदे) = सेनापते! (त्वम्) = तू (अमिन्त्रेभ्य:) = शत्रुओं के लिए (दृशे कुरु) = दिखला। शत्रु को यह स्पष्ट हो जाए कि हम इन्हें घेरकर भूखा नहीं मार सकते। २. (गन्धर्वाप्सरस:) = [गां धारयन्ति, अप्सु सरन्ति] पृथिवी का धारण करनेवाले व जल में विचरनेवाले सैनिकों को, (सर्पान्) = सर्पवत् कुटिल गतिवाले योद्धओं को, (देवान्) = विजिगीषुओं को (पुण्यजनान्) = पवित्रात्माओं को व (पितृन्) = रक्षक पितरों को [बुजुगों को] (सर्वान् तान्) = उन सबको (च) = और (उदारान्) = युद्ध के विशाल आयोजनों को शत्रुओं के लिए (प्रदर्शय) = दिखा, जिससे वे युद्ध की पूरी तैयारी व सभी के सहयोग को देखकर युद्ध का उत्साह छोड़ दें।

    भावार्थ -

    शत्रु को यह स्पष्ट हो जाए कि न तो यहाँ अन्न की कमी है, न ही योद्धओं की। इसप्रकार शत्रु युद्ध की पूरी तैयारी को देखकर भयभीत हो जाएँ और युद्ध से पराङ्मुख हो जाएँ।

    इस भाष्य को एडिट करें
    Top