Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 3
    सूक्त - अथर्वा देवता - वीरुधः छन्दः - त्रिष्टुप् सूक्तम् - वृष्टि सूक्त

    समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद्वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥

    स्वर सहित पद पाठ

    सम् । ई॒क्ष॒य॒स्व॒ । गाय॑त: । नभां॑सि । अ॒पाम् । वेगा॑स: । पृथ॑क् । उत् । वि॒ज॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । वी॒रुध॑: । वि॒श्वऽरू॑पा: ॥१५.३॥


    स्वर रहित मन्त्र

    समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥

    स्वर रहित पद पाठ

    सम् । ईक्षयस्व । गायत: । नभांसि । अपाम् । वेगास: । पृथक् । उत् । विजन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । वीरुध: । विश्वऽरूपा: ॥१५.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 3

    पदार्थ -

    १.हे प्रभो! (गायत:) = स्तुति करनेवाले हम लोगों को (नभांसि) = अभ्रों को-वृष्टिजलयुक्त मेघों को (समीक्षयस्व) = दिखलाइए। (अपां वेगास:) = जलों के वेग (पृथक्) = विविध स्थलों पर (अद्विजन्ताम्) = उच्चलित हो उठे। २. (वर्षस्य सर्गा:) = वृष्टि की धाराएँ (भूमिम्) = भूमि को (महयन्तु) = पूजित-समृद्ध करें। (विश्वरूपा:) = नानाविध रूपोंवाली (वीरुधः) = फैलनेवाली बेलें (पृथक्) = अलग-अलग स्थानों में (जायन्ताम्) = उत्पन्न हों।

    भावार्थ -

    हम स्तुति करनेवालों को प्रभु ठीक वृष्टि प्राप्त कराके विविध लताओं को प्राप्स करानेवाले हों।

    इस भाष्य को एडिट करें
    Top