Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 10
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त

    यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः। भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥

    स्वर सहित पद पाठ

    यत् । त्वम् । शी॒त: । अथो॒ इति॑ । रू॒र: । स॒ह । का॒सा । अवे॑पय: । भी॒मा: । ते॒ । त॒क्म॒न् । हे॒तय॑: । ताभि॑: । स्म॒ । परि॑ । वृ॒ङ्गि॒ध । न॒: ॥२२.१०॥


    स्वर रहित मन्त्र

    यत्त्वं शीतोऽथो रूरः सह कासावेपयः। भीमास्ते तक्मन्हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥

    स्वर रहित पद पाठ

    यत् । त्वम् । शीत: । अथो इति । रूर: । सह । कासा । अवेपय: । भीमा: । ते । तक्मन् । हेतय: । ताभि: । स्म । परि । वृङ्गिध । न: ॥२२.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 10

    पदार्थ -

    १. हे (तक्मन्) = ज्वर ! (यत् त्वम्) = जो तू (शीत:) = सर्दी लगकर आनेवाला है, (अथो) = अथवा (रूर:) = [अग्निर्वै रूर:-ता० ५.७.१०]सन्ताप करता हुआ आता है अथवा (कासा सह अवेपय:) = खाँसी के साथ हमें कम्पित कर देता है। २. हे ज्वर! (ते हेतयः) = तेरे अस्त्र (भीमा:) =  भंयकर हैं। ताभि: उन सब अस्त्रों से (न:) = हमें (परि वृग्धिः स्म) = छोड़ देनेवाला हो। तेरे अस्त्र हमपर प्रहार करनेवाले न हों।

    भावार्थ -

    ज्वर हमें अपने सर्दी, गर्मी, खाँसी आदि भयंकर अस्त्रों से आहत करनेवाला न हो।

     

    इस भाष्य को एडिट करें
    Top