अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 9
त्रि॑शी॒र्षाणं॑ त्रिक॒कुदं॒ क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्। शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑ ॥
स्वर सहित पद पाठत्रि॒ऽशी॒र्षाण॑म् । त्रि॒ऽक॒कुद॑म् । क्रिमि॑म् । सा॒रङ्ग॑म् । अर्जु॑नम् । शृ॒णामि॑ । अ॒स्य॒ । पृ॒ष्टी: । अपि॑ । वृ॒श्चा॒मि॒ । यत् । शिर॑: ॥२३.९॥
स्वर रहित मन्त्र
त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम्। शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥
स्वर रहित पद पाठत्रिऽशीर्षाणम् । त्रिऽककुदम् । क्रिमिम् । सारङ्गम् । अर्जुनम् । शृणामि । अस्य । पृष्टी: । अपि । वृश्चामि । यत् । शिर: ॥२३.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 9
विषय - कृमि-शिरः कर्तन
पदार्थ -
१. मैं (त्रिशीर्षाणम्) = तीन सिरोंवाले, (त्रिककुदम्) = तीन ककुदों-[कुदानों]-वाले, (सारंगम्) = चित्र विचित्र वर्णवाले, (अर्जुनम्) = श्वेत कृमि को (भृणामि) = नष्ट करता हूँ। २. (अस्य) = इस रोग-कृमि की (पृष्टिः अपि) = पसलियों को भी नष्ट करता हूँ, (च) = और (यत् शिर:) = इनका जो शिर है, उसे भी (वृश्चामि) = काट डालता हूँ।
भावार्थ -
कई तीन सिरोंवाले व तीनों कुदानोंवाले कृमि हैं। इनका सिर काटडालने से इनका नाश कर देता हूँ।
इस भाष्य को एडिट करें