Loading...
अथर्ववेद > काण्ड 5 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 9
    सूक्त - अथर्वा देवता - सूर्यः छन्दः - अतिशक्वरी सूक्तम् - ब्रह्मकर्म सूक्त

    सूर्य॒श्चक्षु॑षा॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    सूर्य॑: । चक्षु॑षाम् । अधि॑ऽपति: । स: । मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.९॥


    स्वर रहित मन्त्र

    सूर्यश्चक्षुषामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥

    स्वर रहित पद पाठ

    सूर्य: । चक्षुषाम् । अधिऽपति: । स: । मा । अवतु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 9

    पदार्थ -

    १. (सूर्य:) = सूर्य (चक्षुषाम् अधिपतिः) = नेत्रों का अधिपति है। वस्तुत: सूर्य ही चक्षु का रूप धारण करके आँखों में निवास करता है-'सूर्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्'-ऐत० उप० । प्रात: सायं सूर्याभिमुख होकर ध्यान का विधान इसीलिए है कि हम ध्यान करेंगे और सूर्य हमारी आँखों की शक्ति का वर्धन करेगा। २. (सः) = वह सूर्य (मा अवतु) = मेरा रक्षण करे। सूर्य-किरणों का सेवन सब रोगकमियों का संहारक है-('उद्यन्नादित्य क्रिमीन हन्ति निनोचन हन्तु रश्मिभिः')। = सूर्य किरणों द्वारा हमारे शरीर में सब प्राणदायी तत्त्वों की स्थापना होती है। ('प्राण: प्रजानामुदयत्येष सूर्यः') = इसप्रकार सूर्य-सम्पर्क में स्वस्थ बनकर मैं ज्ञानादि कर्मों में अपना अर्पण करूँ। शेष पूर्ववत्।

    भावार्थ -

    सूर्य-किरणों का सेवन हमें स्वस्थ व चक्षुशक्ति-सम्पन्न बनाए। ऐसे बनकर हम ज्ञान-प्राप्ति आदि उत्तम कर्मों में प्रवृत्त रहें।

    इस भाष्य को एडिट करें
    Top