Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 103/ मन्त्र 1
सूक्त - प्रजापतिः
देवता - ब्रहात्मा
छन्दः - त्रिष्टुप्
सूक्तम् - क्षत्रिय सूक्त
को अ॒स्या नो॑ द्रु॒होव॒द्यव॑त्या॒ उन्ने॑ष्यति क्ष॒त्रियो॒ वस्य॑ इ॒च्छन्। को य॒ज्ञका॑मः॒ क उ॒ पूर्ति॑कामः॒ को दे॒वेषु॑ वनुते दी॒र्घमायुः॑ ॥
स्वर सहित पद पाठक: । अ॒स्या: । न॒: । द्रु॒ह: । अ॒व॒द्यऽव॑त्या: । उत् । ने॒ष्य॒ति॒ । क्ष॒त्रिय॑: । वस्य॑: । इ॒च्छन् । क: । य॒ज्ञऽका॑म: । क: । ऊं॒ इति॑ । पूर्ति॑ऽकाम: । क: । दे॒वेषु॑ । व॒नु॒ते॒ । दी॒र्घम् । आयु॑: ॥१०८.१॥
स्वर रहित मन्त्र
को अस्या नो द्रुहोवद्यवत्या उन्नेष्यति क्षत्रियो वस्य इच्छन्। को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥
स्वर रहित पद पाठक: । अस्या: । न: । द्रुह: । अवद्यऽवत्या: । उत् । नेष्यति । क्षत्रिय: । वस्य: । इच्छन् । क: । यज्ञऽकाम: । क: । ऊं इति । पूर्तिऽकाम: । क: । देवेषु । वनुते । दीर्घम् । आयु: ॥१०८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 103; मन्त्र » 1
विषय - यज्ञकाम: पूर्तिकामः
पदार्थ -
१.(क:) = [को ह वै नाम प्रजापति:-तै०२.२.१०.२] वह अनिरुक्त प्रजापति (क्षत्रियः) = क्षतों से हमारा त्राण करनेवाला है। (वस्यः इच्छन्) = प्रशस्त फल को हमारे लिए देने की इच्छा करता हुआ (नः) = हमें (अस्या:) = इस (अवघवत्या) = गर्ह्या कौवाली (द्रुहः) = जिघांसा से (उन्नेष्यति) = अवश्य ऊपर उठाएगा। २. (क:) = वह प्रजापति (यज्ञकाम:) = हमसे अनुष्ठीयमान यज्ञों को चाहता है। (कः उ) = वह प्रजापति ही (पूर्तिकाम:) = हमारी धनादि की पूर्ति को चाहता है। (क:) = वह प्रजापति ही (देवेषु) = देववृत्ति के व्यक्तियों में दीर्घ (आयु:) = दीर्घ जीवन को (वनुते) = देते हैं।
भावार्थ -
प्रभु हमें हिंसावृत्ति से दूर करके यज्ञों द्वारा समृद्ध करते हैं और हमें दीर्घ जीवन प्राप्त कराते हैं।
इस भाष्य को एडिट करें