Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 137
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
2

स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢ । स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥१३७॥

स्वर सहित पद पाठ

स꣢म् । अ꣣स्य । मन्य꣡वे꣢ । वि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । न꣣मन्त । कृष्ट꣡यः꣢ । स꣣मुद्राय । स꣣म् । उद्रा꣡य꣢ । इ꣣व । सि꣡न्ध꣢꣯वः । ॥१३७॥


स्वर रहित मन्त्र

समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥१३७॥


स्वर रहित पद पाठ

सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय । सम् । उद्राय । इव । सिन्धवः । ॥१३७॥

सामवेद - मन्त्र संख्या : 137
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment

पदार्थ -

शब्दार्थ = ( विश्वाः ) = सब  ( कृष्टयः ) = मनुष्य रूप  ( विशः ) = प्रजाएँ  ( अस्य ) = इस परमेश्वर के  ( मन्यवे ) = तेज के आगे  ( सम् नमन्त ) = इस तरह से झुकती हैं  ( समुद्राय इव सिन्धवः ) = जैसे समुद्र के लिए नदियाँ ।

भावार्थ -

भावार्थ = जैसे सब नदियाँ समुद्र के सामने जाकर नम्र हो जाती हैं, ऐसे ही सब मनुष्य उस महातेजस्वी परमात्मा के सम्मुख नम्र हो जाते हैं, उस परमात्मा का तेज सबको दबा देनेवाला है ।

इस भाष्य को एडिट करें
Top