Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1458
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
2

अ꣣द्या꣢द्या꣣ श्वः꣢श्व꣣ इ꣢न्द्र꣣ त्रा꣡स्व꣢ प꣣रे꣡ च꣢ नः । वि꣡श्वा꣢ च नो जरि꣣तॄ꣡न्त्स꣢त्पते꣣ अ꣢हा꣣ दि꣣वा꣢ न꣡क्तं꣢ च रक्षिषः ॥१४५८॥

स्वर सहित पद पाठ

अ꣣द्या꣡द्या꣢ । अ꣣द्य꣢ । अ꣣द्य । श्वः꣡श्वः꣢꣯ । श्वः । श्वः꣣ । इ꣡न्द्र꣢꣯ । त्रा꣡स्व꣢꣯ । प꣣रे꣢ । च꣣ । नः । वि꣡श्वा꣢꣯ । च꣣ । नः । जरितॄ꣢न् । स꣣त्पते । सत् । पते । अ꣡हा꣢꣯ । अ । हा꣣ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । च꣣ । रक्षिषः ॥१४५८॥


स्वर रहित मन्त्र

अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥१४५८॥


स्वर रहित पद पाठ

अद्याद्या । अद्य । अद्य । श्वःश्वः । श्वः । श्वः । इन्द्र । त्रास्व । परे । च । नः । विश्वा । च । नः । जरितॄन् । सत्पते । सत् । पते । अहा । अ । हा । दिवा । नक्तम् । च । रक्षिषः ॥१४५८॥

सामवेद - मन्त्र संख्या : 1458
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -


शब्दार्थ = ( सत्पते ) = हे सत्पुरुषों के रक्षक और पालक  ( इन्द्र ) = परमेश्वर !  ( नः ) = हमारी  ( अद्य -अद्य ) = आज-आज और  ( श्वः श्वः ) = कल-कल  ( परे ) = और परले दिन ऐसे ही  ( विश्वा अहा ) = सब दिन  ( त्रास्व ) = रक्षा करो  ( च ) = और  ( नः जरितॄन् ) = हमारी आपकी स्तुति करनेवालों की  ( दिवा च नक्तं रक्षिषः ) = दिन में और रात्रि में भी सादा रक्षा कीजिये।

भावार्थ -

 भावार्थ = हे सत्पुरुष महात्माओं के रक्षक और पालक इन्द्र ! आप हमें श्रेष्ठ बनाओ, हमारी सब दिन और रात्रि में सदा रक्षा करो, आपसे सुरक्षित होकर, आपके भजन, स्मरण, स्तुति, प्रार्थना में और आपके वेदप्रचार में, हम लग जावे, जिससे कि हमारा और हमारे सब भ्राताओं का कल्याण हो ।

इस भाष्य को एडिट करें
Top