Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1724
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

मा꣢ ते꣣ रा꣡धा꣢ꣳसि꣣ मा꣢ त꣢ ऊ꣣त꣡यो꣢ वसो꣣ऽस्मा꣡न्कदा꣢꣯ च꣣ना꣡ द꣢भन् । वि꣡श्वा꣢ च न उपमिमी꣣हि꣡ मा꣢नुष꣣ व꣡सू꣢नि चर्ष꣣णि꣢भ्य꣣ आ꣢ ॥१७२४॥

स्वर सहित पद पाठ

मा꣢ । ते꣣ । रा꣡धा꣢꣯ꣳसि । मा । ते꣣ । ऊत꣡यः꣢ । व꣣सो । अस्मा꣢न् । क꣡दा꣢꣯ । च꣢ । न꣢ । द꣣भन् । वि꣡श्वा꣢꣯ । च꣣ । नः । उपमिमीहि꣢ । उ꣣प । मिमीहि꣢ । मा꣣नुष । व꣡सू꣢꣯नि । च꣣र्षणि꣡भ्यः꣢ । आ ॥१७२४॥


स्वर रहित मन्त्र

मा ते राधाꣳसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् । विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥१७२४॥


स्वर रहित पद पाठ

मा । ते । राधाꣳसि । मा । ते । ऊतयः । वसो । अस्मान् । कदा । च । न । दभन् । विश्वा । च । नः । उपमिमीहि । उप । मिमीहि । मानुष । वसूनि । चर्षणिभ्यः । आ ॥१७२४॥

सामवेद - मन्त्र संख्या : 1724
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थ -

शब्दार्थ = ( मानुष ) = हे मनुष्यों के हितकारक ! ( वसो ) = सबको अपने में वसानेवाले वा सबमें बसनेवाले अन्तर्यामिन् प्रभो ! ( ते ) = आपके  ( राधांसि ) = उत्पन्न किये गेहूँ, चना, चावल आदि अन्न  ( अस्मान् ) = हमको  ( कदाचन ) = कभी  ( मा आदभन्  ) = दुःख न दें, न मारें ।  ( ते ) = आपकी की हुई  ( ऊतयः ) = रक्षाएँ  ( मा ) = दुःख न दें, देवें, ( च ) = और  ( विश्व ) = सब  ( वसूनि ) = विद्या और स्वर्ण, रजतादि धन  ( नः ) = हम  ( चर्षणिभ्यः ) = मनुष्यों के लिए  ( आ उप मिमीहि ) = सर्वतः दीजिये |

भावार्थ -

भावार्थ = हे सबके हितकारक सबके स्वामी अन्तर्यामी प्रभो! आपके दिये अनेक प्रकार के अन्न आदि उत्तम पदार्थ हमको कभी कष्टदायक न हों। आपकी की हुई रक्षाएँ हमें सदा सुखदायक हों । भगवन् ! अनेक प्रकार के पापों का फल जो निर्धनता, दरिद्रता है, वह हमें कभी प्राप्त न हो । किन्तु हमारे देशवासी  भ्राताओं को अनेक प्रकार के धन-धान्य से पूर्ण कीजिये और सबको धर्मात्मा बनाकर सदा सुखी बनाइये ।

इस भाष्य को एडिट करें
Top