Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1875
ऋषिः - गोतमो राहूगणः
देवता - विश्वे देवाः
छन्दः - विराट्स्थाना त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
1
स्व꣣स्ति꣢ न꣣ इ꣡न्द्रो꣢ वृ꣣द्ध꣡श्र꣢वाः स्व꣣स्ति꣡ नः꣢ पू꣣षा꣢ वि꣣श्व꣡वे꣢दाः । स्व꣣स्ति꣢ न꣣स्ता꣢र्क्ष्यो꣣ अ꣡रि꣢ष्टनेमिः स्व꣣स्ति꣢ नो꣣ बृ꣢ह꣣स्प꣡ति꣢र्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥
स्वर सहित पद पाठस्व꣣स्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । इ꣡न्द्रः꣢꣯ । वृ꣣द्ध꣡श्र꣢वाः । वृ꣣द्ध꣢ । श्र꣣वाः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । पूषा꣢ । वि꣣श्व꣡वे꣢दाः । वि꣣श्व꣢ । वे꣣दाः । स्वस्ति꣢ सु꣣ । अस्ति꣢ । नः꣣ । ता꣡र्क्ष्यः꣢꣯ । अ꣡रि꣢꣯ष्टनेमिः । अ꣡रि꣢꣯ष्ट । ने꣣मिः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु ॥१८७५॥
स्वर रहित मन्त्र
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥
स्वर रहित पद पाठ
स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु ॥१८७५॥
सामवेद - मन्त्र संख्या : 1875
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 9; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 9; मन्त्र » 3
Acknowledgment
पदार्थ -
शब्दार्थ = ( वृद्धश्रवाः इन्द्रः ) = सबसे बढ़ कर यशवाला वा सुननेवाला परमेश्वर ( नः स्वस्ति दधातु ) = हमारे लिए कल्याण को धारण करे । ( विश्ववेदाः पूषा ) = सबको जानने और पालन करनेवाला प्रभु ( नः स्वस्ति ) = हमारे लिए सुख वा कल्याण को धारण करे । ( अरिष्टनेमिः ) = अरिष्ट जो दुःख उसको ( नेमिः ) = वज्र के तुल्य काटनेवाला ईश्वर ( तार्क्ष्यः ) = जानने व प्राप्त होने योग्य ( नः स्वस्ति ) = हमारे लिए कल्याण को धारण करे । ( बृहस्पतिः ) = बड़े-बड़े सूर्य, चन्द्र, शुक्र, बुध, मंगल आदि ग्रह उपग्रह, लोक, लोकान्तरों का धारक, पालक, मालिक, पोषक, प्रभु वा वेद चतुष्टयरूपी बड़ी वाणी का उत्पादक, रक्षक वा स्वामी ( नः स्वस्ति ) = हम सबके लिए कल्याण को धारण करे ।
भावार्थ -
भावार्थ = सबसे बढ़कर यशस्वी, सर्वज्ञ, सबका पालक इन्द्र, भक्तों के दुःखों को काटनेवाला, जानने योग्य, सूर्यादि सब बड़े-बड़े पदार्थों का जनक और हम सबके कल्याण के लिए वेदों का उत्पादक परमात्मा हम सबका कल्याण करे ।
इस भाष्य को एडिट करें