Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 333
ऋषिः - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
4

त्रा꣣ता꣢र꣣मि꣡न्द्र꣢मवि꣣ता꣢र꣣मि꣢न्द्र꣣ꣳ ह꣡वे꣢हवे सु꣣ह꣢व꣣ꣳ शू꣢र꣣मि꣡न्द्र꣢म् । हु꣣वे꣢꣫ नु श꣣क्रं꣡ पु꣢रुहू꣣त꣡मिन्द्र꣢꣯मि꣣द꣢ꣳ ह꣣वि꣢र्म꣣घ꣡वा꣢ वे꣣त्वि꣡न्द्रः꣢ ॥३३३॥

स्वर सहित पद पाठ

त्रा꣣ता꣡र꣢म् । इ꣡न्द्र꣢꣯म् । अ꣣विता꣡र꣢म् । इ꣡न्द्र꣢꣯म् । ह꣡वे꣢꣯हवे । ह꣡वे꣢꣯ । ह꣣वे । सुह꣡व꣢म् । सु꣣ । हव꣢꣯म् । शू꣡र꣢꣯म् । इ꣡न्द्र꣢꣯म् । हु꣣वे꣢ । नु । श꣣क्र꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । इ꣡न्द्र꣢꣯म् । इ꣣द꣢म् । ह꣣विः꣢ । म꣣घ꣡वा꣢ । वे꣣तु । इ꣡न्द्रः꣢꣯ ॥३३३॥


स्वर रहित मन्त्र

त्रातारमिन्द्रमवितारमिन्द्रꣳ हवेहवे सुहवꣳ शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूतमिन्द्रमिदꣳ हविर्मघवा वेत्विन्द्रः ॥३३३॥


स्वर रहित पद पाठ

त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेहवे । हवे । हवे । सुहवम् । सु । हवम् । शूरम् । इन्द्रम् । हुवे । नु । शक्रम् । पुरुहूतम् । पुरु । हूतम् । इन्द्रम् । इदम् । हविः । मघवा । वेतु । इन्द्रः ॥३३३॥

सामवेद - मन्त्र संख्या : 333
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

पदार्थ -

शब्दार्थ = ( त्रातारम् इन्द्रम् ) = पालक परमेश्वर  ( अवितारम् इन्द्रम् ) = रक्षक परमेश्वर  ( हवे हवे सुहवम् ) = जब जब पुकारें तब तब सुगमता से पुकारने योग्य  ( शूरम इन्द्रम् ) = शूरवीर परमेश्वर  ( शक्रम् ) = शक्तिमान्  ( पुरुहूतम् ) = वेदों में सबसे अधिक पुकारे गए  ( इन्द्रम् हुवे ) = ऐसे परमेश्वर को मैं पुकारता हूं।  ( मघवा इन्द्रः ) = अनन्त धनवाला परमेश्वर  ( इदम् हवि: ) = इस पुकार को  ( नु वेतु ) = शीघ्र जाने ।

भावार्थ -

भावार्थ = आप प्रभु सबके रक्षक और पालक हैं आपकी भक्ति बड़ी सुगमता से हो सकती है वेदों में आपकी भक्ति, उपासना करने के लिए बहुत ही उपदेश किए गये हैं। जो भाग्यशाली आपकी भक्तिप्रेमपूर्वक करते हैं, उनकी प्रार्थना पुकार को अति शीघ्र सुन कर उनकी सब कामनाओं को आप पूर्ण करते हैं।

इस भाष्य को एडिट करें
Top