यजुर्वेद - अध्याय 1/ मन्त्र 29
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - यज्ञो देवता सर्वस्य
छन्दः - त्रिष्टुप्,
स्वरः - धैवतः
1
प्रत्यु॑ष्ट॒ꣳ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्त॒ꣳ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि। प्रत्यु॑ष्ट॒ꣳ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्त॒ꣳ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। अनि॑शितासि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि॥२९॥
स्वर सहित पद पाठप्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒ निःऽत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःऽत॑प्ताः। अरा॑तयः। अनि॑शित॒ इत्यनि॑ऽशितः। अ॒सि॒। स॒प॒त्न॒क्षिदिति॑ सपत्न॒ऽक्षित्। वा॒जिन॑म्। त्वा॒। वा॒जे॒ध्याया॒ इति॑ वाजऽइ॒ध्यायै॑। सम्। मा॒र्ज्मि॒। प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒ निःत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःत॑प्ताः। अरा॑तयः। अनि॑शि॒तेत्यनि॑ऽशिता। अ॒सि॒। स॒प॒त्न॒क्षिदिति॑ सपत्न॒ऽक्षित्। वा॒जिनी॑म्। त्वा॒। वा॒जे॒ध्याया॒ इति॑ वाजऽइ॒ध्यायै॑। सम्। मा॒र्ज्मि॒ ॥२९॥
स्वर रहित मन्त्र
प्रत्युष्टँ रक्षः प्रत्युष्टाऽअरातयो निष्टप्तँ रक्षो निष्टप्ताऽअरातयः । अनिशितोसि सपत्नक्षिद्वाजिनन्त्वा वाजेध्यायै सम्मार्ज्मि । प्रत्युष्टँ रक्षः प्रत्युष्टाऽअरातयो निष्टप्तँ रक्षो निष्टप्ताऽअरातयः । अनिशितासि सपत्नक्षिद्वाजिनीन्त्वा वाजेध्यायै सम्मार्ज्मि ॥
स्वर रहित पद पाठ
प्रत्युष्टमिति प्रतिऽउष्टम्। रक्षः। प्रत्युष्टा इति प्रतिऽउष्टाः। अरातयः। निष्टप्तम्। निस्तप्तमिति निःऽतप्तम्। रक्षः। निष्टप्ताः। निस्तप्ता इति निःऽतप्ताः। अरातयः। अनिशित इत्यनिऽशितः। असि। सपत्नक्षिदिति सपत्नऽक्षित्। वाजिनम्। त्वा। वाजेध्याया इति वाजऽइध्यायै। सम्। मार्ज्मि। प्रत्युष्टमिति प्रतिऽउष्टम्। रक्षः। प्रत्युष्टा इति प्रतिऽउष्टाः। अरातयः। निष्टप्तम्। निस्तप्तमिति निःतप्तम्। रक्षः। निष्टप्ताः। निस्तप्ता इति निःतप्ताः। अरातयः। अनिशितेत्यनिऽशिता। असि। सपत्नक्षिदिति सपत्नऽक्षित्। वाजिनीम्। त्वा। वाजेध्याया इति वाजऽइध्यायै। सम्। मार्ज्मि॥२९॥
विषय - दुष्टों के दमन के लिये शत्रुनाशनी सेना।
भावार्थ -
( प्रत्युष्टं रक्षः ) राक्षस, विघ्नकारी लोग जो राज्यारोहण और राष्ट्रशासन के उत्तम कार्य में विघ्न करते हैं उनको एक एक करके दग्ध कर दिया जाय । ( अरातयः प्रति-उष्टाः ) शत्रु जो प्रजा को उचित अधिकार नहीं देते वे भी एक २ करके जला दिये जायं । ( रक्षः निःतप्तम् ) विघ्नकारियों में प्रत्येक को खूब संतप्त किया जाय और ( अरातयः नि:तप्ताः ) दूसरों का उचित अधिकार आदि न देने हारे पुरुषों को खूब अच्छी प्रकार पीड़ित किया जाय । हे राजन् ! हे शस्त्रधारिन् ! और हे (सपत्नक्षिप्त ) शत्रुओं के नाशक ! तू अभी ( अनिशितः असि ) तीक्ष्ण नहीं है। तुझ ( वाजिनम् ) बलवान्, अश्व के समान वेगवान्, संग्राम में शूर एवं घुड़सवार वीर को ( वाजेध्यायै ) वाज अर्थात् संग्राम के प्रदीप्त करने के ( सम् मार्जि ) मांजता हूं, तीक्ष्ण करता हूँ, उत्तेजित करता हूँ । ( प्रत्युष्टं रक्ष: ० इत्यादि पूर्ववत् ) । सेना के प्रति हे सेने ! तू ( सपत्नक्षित् ) शत्रु को नाश करने हारी है तो भी तू अभी ( अनिशिताऽसि ) तीक्ष्ण नहीं है । (त्वा वाजिनीम् ) तुझ बलवती, संग्राम करने में चतुर सेना को ( वाजेध्यायै सम् मार्ज्मि ) संग्राम को प्रदीप्त करने के लिये उत्तेजित करता हूं ।
यज्ञ में स्रुच्, स्रुव इन दो यज्ञपात्रों को मांजते हैं। इन दोनों का पतिपत्नी भाव है । इसी प्रकार संग्राम में शस्त्र, शस्त्रवान् एवं सेना सेनापति का ग्रहण है । शत० १ ।। ३ । ४ । १-१० ॥
टिप्पणी -
२९ -- यज्ञो देवता इति । द० । ० ' सम्मार्ज्मि' इति काण्व० ।
१ प्रत्युष्टं । २ प्रत्युष्टं ।
ऋषि | देवता | छन्द | स्वर -
रक्षः स्रुचौ यज्ञो वा देवता । ( १ ) भुरिग्जगती धैवतः । ( २ ) त्रिष्टुप् षड्जः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal