Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 8
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् अतिजगती, स्वरः - निषादः
    3

    धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान् धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः। दे॒वाना॑मसि॒ वह्नि॑तम॒ꣳ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम्॥८॥

    स्वर सहित पद पाठ

    धूः। अ॒सि॒। धूर्व॑। धूर्व॑न्तं। धूर्व॑। तं। यः। अ॒स्मान्। धूर्व॑ति। तं। धू॒र्व॒। यं। व॒यं। धूर्वा॑मः। दे॒वाना॑म्। अ॒सि॒। वह्नि॑तम॒मिति॒ वह्नि॑ऽतमम्। सस्नि॑तम॒मिति॒ सस्नि॑ऽतमम्। पप्रि॑तम॒मिति॒ पप्रि॑ऽतमम्। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। दे॒व॒हूत॑म॒मिति दे॒व॒हूऽत॑मम् ॥८॥


    स्वर रहित मन्त्र

    धूरसि धूर्व धूर्वन्तं धूर्व तँ यो स्मान्धूर्वति तं धूर्व यँ वयन्धूर्वामः । देवानामसि वह्नितमँ सम्नितमं पप्रितमंञ्जुष्टतमन्देवहूतमम् ॥


    स्वर रहित पद पाठ

    धूः। असि। धूर्व। धूर्वन्तं। धूर्व। तं। यः। अस्मान्। धूर्वति। तं। धूर्व। यं। वयं। धूर्वामः। देवानाम्। असि। वह्नितमिति वह्निऽतमम्। सस्नितममिति सस्निऽतमम्। पप्रितममिति पप्रिऽतमम्। जुष्टतममिति जुष्टऽतमम्। देवहूतममिति देवहूऽतमम्॥८॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 8
    Acknowledgment

    भावार्थ -

    हे राजन् ! वीर पुरुष ! तथा हे परमात्मन् ! तू ( धू; असि ) समस्त शत्रुओं का विनाशक एवं शकट के धुरा के समान प्रजा के भार को उठाने में समर्थ है । तू ( धूर्वन्तं ) हिंसा करने हारे को ( धूर्व) विनाश कर । और (तम् ) उसको ( धूर्व ) मार . दण्ड दे ( यः ) जो  ( अस्मान् ) हमको ( धूर्वति ) वध करता है । और ( तं धूर्व ) उसको नाश का (यम्) जिसको   ( वयम् ) हम ( धूर्वामः ) विनाश करते हैं । हे वीर पुरुष तथा हे परमात्मन् ! ( देवानाम् ) देव- विद्वान् पुरुषों को ( वह्नितमम् ) सब से उत्तम, वहन करने वाला , उनका भार शकट के समान अपने ऊपर उठाने वाला , ( सस्नितमम् ) राष्ट्र को मलिन स्वभाव के दुष्ट पुरुषों से शुद्ध करने हारा , ( पप्रितमम् ) सब का सर्वोत्तम पालन करने हारा , ( जुष्टतमम् ) सब को सर्वोत्कृष्ट प्रेम करने वाला , ( देवहूतमम् ) विद्वान् पुरुषों को सर्वोत्तम उपदेश करने हारा सब को प्रेम से अपने प्रति बुलाने हारा है । हम तेरी नित्य उपासना करें॥शत०१।१।२। ।१०-१२ ॥ 
     

    ऋषि | देवता | छन्द | स्वर -

    धूरनोऽग्निश्च देवताः । अतिजगती | निषादः स्वरः ॥

    इस भाष्य को एडिट करें
    Top