Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 10/ मन्त्र 32
    ऋषिः - शुनःशेप ऋषिः देवता - अश्विनौ देवते छन्दः - निचृत् ब्राह्मी त्रिष्टुप्, स्वरः - धैवतः
    2

    कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ यज॑न्ति। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑॥३२॥

    स्वर सहित पद पाठ

    कु॒वित्। अ॒ङ्ग। यव॑मन्त॒ इति॒ यव॑ऽमन्तः। यव॑म्। चि॒त्। यथा॑। दान्ति॑। अ॒नु॒पू॒र्वमित्य॑नुऽपूर्व॑म्। वि॒यूयेति॑ वि॒ऽयूय॑। इ॒हेहेती॒हऽइ॑ह। ए॒षा॒म्। कृ॒णु॒हि॒। भो॑जनानि। ये। ब॒र्हिषः॑। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। यज॑न्ति। उ॒प॒या॒मगृ॑हीत इत्यु॑पयाम॒ऽगृ॑हीतः॒। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑ ॥३२॥


    स्वर रहित मन्त्र

    कुविदङ्ग यवमन्तो वयञ्चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषाङ्कृणुहि भोजनानि ये बर्हिषोऽनमउक्तिँ यजन्ति उपयामगृहीतो स्यश्विभ्यान्त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥


    स्वर रहित पद पाठ

    कुवित्। अङ्ग। यवमन्त इति यवऽमन्तः। यवम्। चित्। यथा। दान्ति। अनुपूर्वमित्यनुऽपूर््वम्। वियूयेति विऽयूय। इहेहेतीहऽइह। एषाम्। कृणुहि। भोजनानि। ये। बर्हिषः। नमउक्तिमिति नमःऽउक्तिम्। यजन्ति। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अश्विभ्यामित्यश्विऽभ्याम्। त्वा। सरस्वत्यै। त्वा। इन्द्राय। त्वा। सुत्राम्ण इति सुऽत्राम्णे॥३२॥

    यजुर्वेद - अध्याय » 10; मन्त्र » 32
    Acknowledgment

    भावार्थ -

    ( अङ्ग) हे ज्ञानवान् पुरुष ! ( यथा ) जिस प्रकार ( यवमन्तः ) जौं के खेतों वाले किसान लोग ( यवं चित् ) जौं को ( दान्ति ) काटते हैं तब ( अनुपूर्व ) क्रम से, नियमपूर्वक उचित उसको (वियूय) विविध रीतियों से सूप, छाज यादि द्वारा फटक कर तुप आदि से अलग करके बाद में ( ये ) जो (बर्हिषः ) वृद्ध प्रजा के योग्य गुरु अतिथि माता पिता यदि वृद्धजन हैं ( नमः उक्तिम् ) नमस्कार योग्य वचन, आदर सत्कार ( यजन्ति ) प्राप्त करते हैं उनको ही ( इह इह ) इस इस स्थान में अर्थात् प्रत्येक स्थान में ( एषां ) उनको ( भोजनानि कृणु । भोजन प्राप्त करा । उसी प्रकार विद्वान् पुरुष ( यवमन्तः ) शत्रुनाशक राजा, सेनापति आदि ' यव' वीर पुरुषों से सम्पन्न होकर ( यवम् ) पृथक् करने योग्य शत्रु को काट देते हैं और क्रम से उनको ( वियूय) पृथक् करके नाश करके राष्ट्र को स्वच्छ कर देते हैं और जो ( बर्हिषः) राष्ट्र के परिवर्धक, पालक लोग ( नम उक्ति यजन्ति ) हमारे आदर वचनों को प्राप्त करते अथवा ( नमः उक्तिम् ) शत्रुओं को नमाने या वश करने के वचनों या आज्ञाओं का प्रदान करते हैं ( इह इह एषां भोजनानि कृणुहि ) उन २ का, हे राजन् ! भोजन व आच्छादन आदिका प्रबन्ध कर। हे योग्य पुरुष ! तू (उपयामगृहीतः असि ) राज्य के उत्तम नियमों और ब्रह्मचर्य सदाचार के नियमों द्वारा सुबद्ध है (त्वा) तुझको (अश्वि- भ्याम्) माता पिता, राजा और प्रजा के उपकार के लिये नियुक्त करता हूँ । (त्वा) तुझको हे योग्य पुरुष ! ( सरस्वत्यै ) ज्ञानमयी वेद वाणी के अर्जन के लिये नियुक्त करता हूं । हे योग्य पुरुष ! (त्वा) तुमको. ( सुत्राम्णो इन्द्राय ) प्रजाओं की उत्तम रक्षा करने वाले 'इन्द्र' ऐश्वर्यवान् राजपद के लिये नियुक्त करता हूँ । शत० ५। ५ । ४ । २४ ॥

    ऋषि | देवता | छन्द | स्वर -

    काक्षीवत: सुकीत्तिऋषिः । सोमः क्षत्रपतिर्देवता । निचृद् ब्राह्मी त्रिष्टुप् । धैवत: ।

    इस भाष्य को एडिट करें
    Top