Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 59
    ऋषिः - सिन्धुद्वीप ऋषिः देवता - अदितिर्देवता छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    1

    अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु। कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑। पु॒त्रेभ्यः॒ प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑॥५९॥

    स्वर सहित पद पाठ

    अदि॑त्यै। रास्ना॑। अ॒सि॒। अदि॑तिः। ते॒। बिल॑म्। गृ॒भ्णा॒तु॒। कृ॒त्वाय॑। सा। म॒हीम्। उ॒खाम्। मृ॒न्मयी॒मिति॑ मृ॒त्ऽमयी॑म्। योनि॑म्। अ॒ग्नये॑। पु॒त्रेभ्यः॑। प्र। अ॒य॒च्छ॒त्। अदि॑तिः। श्र॒पया॑न्। इति॑ ॥५९ ॥


    स्वर रहित मन्त्र

    अदित्यै राम्नासिस्यदितिष्टे बिलङ्गृभ्णातु । कृत्वाय सा महीमुखाम्मृन्मयीँयोनिमग्नये । पुत्रेभ्यः प्रायच्छददितिः श्रपयानिति ॥


    स्वर रहित पद पाठ

    अदित्यै। रास्ना। असि। अदितिः। ते। बिलम्। गृभ्णातु। कृत्वाय। सा। महीम्। उखाम्। मृन्मयीमिति मृत्ऽमयीम्। योनिम्। अग्नये। पुत्रेभ्यः। प्र। अयच्छत्। अदितिः। श्रपयान्। इति॥५९॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 59
    Acknowledgment

    भावार्थ -

    हे विदुषि स्त्रि ! तू ( आदित्यै ) अदिति अर्थात् अखण्ड विद्या का (रास्ना) दान करनेवाली ( असि ) हैं । हे विद्ये ! ( ते बिलम् ) तेरे विज्ञानप्रकाश, या गूढ़ रहस्य को ( अदितिः ) अखण्ड व्रत का पालन करनेवाला कुमार और कुमारी ( गृभ्णातु ) ग्रहण करे । ( अदितिः ) पुत्रों की माता जिस प्रकार (मृन्मयीम् उखां कृत्वाय ) मट्टी की हांडी को बना कर ( पुत्रेभ्यः प्रायच्छत् ) पुत्रों को दे देती हैं और आज्ञा दे दिया करती है कि ( श्रपयान् इति ) उसको आग पर पकाओ । उसी प्रकार (सा) वह विदुषी माता महीम् ) पूजनीय ( अन्नये ) अग्निस्वरूप ज्ञानवान आचार्य के अधीन (योनिम् ) अपने पुत्र पुत्रियों का आश्रय निवासस्थान में प्राप्त होनेवाली ( उखाम् ) उत्तम फलदात्री विद्या को ( कृत्वाय ) प्राप्त करके ( अदितिः ) स्वयं अखण्ड व्रत होकर विद्या का प्रदानकर्ता आचार्य (पुत्रेभ्यः प्रायच्छत् ) पुत्रों को विधा प्रदान करे । और कहे कि इस ब्रह्मविद्या रूप परमानन्दरस की दात्री को ( श्रपयान् इति तप द्वारा परिपक्व करो ॥ शत० ६ । ५ । २ । १२ ।।

    ऋषि | देवता | छन्द | स्वर -

    प्रजापतिः साध्या वा ऋषयः।अदिती रास्ना देवता । आर्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top