यजुर्वेद - अध्याय 11/ मन्त्र 61
ऋषिः - सिन्धुद्वीप ऋषिः
देवता - आदित्यादयो लिङ्गोक्ता देवताः
छन्दः - भुरिक्कृतिः, निचृत् प्रकृतिः
स्वरः - निषादः, धैवतः
1
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् ख॑नत्ववट दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वद् द॑धतूखे धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वद॒भीन्धतामुखे॒ वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् प॑चन्तूखे॒ जन॑य॒स्त्वाऽछि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् प॑चन्तूखे॥६१॥
स्वर सहित पद पाठअदि॑तिः। त्वा॒। दे॒वी। वि॒श्वदे॑व्यावती। वि॒श्वदे॑व्यव॒तीति॑ वि॒श्वदे॑व्यऽवती। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। ख॒न॒तु॒। अ॒व॒ट॒। दे॒वाना॑म्। त्वा॒। पत्नीः॑। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। द॒ध॒तु॒। उ॒खे॒। धि॒षणाः॑। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। अ॒भि। इ॒न्ध॒ता॒म्। उ॒खे॒। वरू॑त्रीः। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। श्र॒प॒य॒न्तु॒। उ॒खे॒। ग्नाः। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे। अ॒ङ्गि॒र॒स्वत्। प॒च॒न्तु॒। उ॒खे॒। जन॑यः। त्वा॒। अच्छि॑न्नपत्रा॒ इत्यच्छि॑न्नऽपत्राः। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। प॒च॒न्तु॒। उ॒खे॒ ॥६१ ॥
स्वर रहित मन्त्र
अदितिष्ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थेऽअङ्गिरस्वत्खनत्ववट देवानाम्त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वद्दधतूखे धिषणास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वदभीन्धतामुखे वरूत्रीष्ट्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वच्छ्रपयन्तूखे ग्नास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वत्पचन्तूखे जनयस्त्वाच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वत्पचन्तूखे ॥
स्वर रहित पद पाठ
अदितिः। त्वा। देवी। विश्वदेव्यावती। विश्वदेव्यवतीति विश्वदेव्यऽवती। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। खनतु। अवट। देवानाम्। त्वा। पत्नीः। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। दधतु। उखे। धिषणाः। त्वा। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। अभि। इन्धताम्। उखे। वरूत्रीः। त्वा। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। श्रपयन्तु। उखे। ग्नाः। त्वा। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत। पचन्तु। उखे। जनयः। त्वा। अच्छिन्नपत्रा इत्याच्िछन्नऽपत्राः। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। पचन्तु। उखे॥६१॥
विषय - राजसभा का कर्तव्य । योग्य राजा और सभापति का प्राप्त करना । पक्षान्तर में विदुषी माताओं का कर्तव्य, प्रजा का धारण पोषण।
भावार्थ -
विद्वान् पुरुष जिस प्रकार गढ़े को खोदता है उसी प्रकार हे वट ) रक्षण करनेहारे पुरुष ! (विश्वदेव्यवती ) समस्त विद्वानों के योग्य ज्ञानों से पूर्ण ( अदितिः ) अखण्डित राजशक्ति ( पृथिव्याः सधस्थे ) पृथिवी के पीठ पर ( अङ्गिरस्वत् ) शरीर में प्राणशक्ति के समान ( त्वा ) तुझे ( खनतु ) खने, गुप्तरूप में छिपे, तुझे खोद के प्राप्त करे । और ( देवानां पत्नी ) देवों विद्वानों और राजा के पालन करनेवाली राज सभाएं, राजमहर्षियों के समान ( विश्वदेव्यवती ) समस्त विद्वानों योग्य ज्ञान से युक्त होकर ( पृथिव्याः सधस्थे ) पृथिवी के ऊपर, हे ( उखे ) उखे ! पृथिवी ! (त्वा दधतु ) तुझे वे धारण करें हे ( उखे) उखे ! पृथिवी ! ( विश्वदेव्य वतीः ) विद्वानों के ज्ञान से पूर्ण ( धिषणाः देवीः ) उत्तम वाणी से युक्त बुद्धियां या सभाएं ( पृथिव्याः सधस्थे ) पृथिवी के ऊपर ( त्वा अभि इन्धताम् ) तुझे प्रज्वलित करें। तुझे तेजस्वी और यशस्वी करें ।हे ( उखे ) उखे ! पृथिवि ! प्रजे ! ( विश्वदेव्यवतीः ) समस्त ज्ञानों से युक्त ( वरूत्रीः देवी: ) श्रेष्ठ, राजशक्तियां ( पृथिव्या: सधस्थे ) पथिवी के ऊपर ( त्वा श्रपयन्तु ) तुझे परिपक्व, तपस्वी और दृढ़ बलवान् बनावें । हे ( उखे ) पृथिवि ! प्रजे ! ( विश्वदेव्यवतीः ग्नाः देवी: ) समस्त ज्ञानों और राजबलों से युक्त व्यापक वेदवाणियां आर स्त्रियां या व्यापक राजशक्तियां ( पृथिव्याः सधस्थे ) पृथिवी के ऊपर (अङ्गिरस्वत् ) आग पर रक्खी हांडी के अंगारों के समान ( त्वा पचन्तु ) तुझे परिपक्क करें। और (अच्छिन्नपन्ना: ) अच्छिन्न या अखण्डित रथों वाली ( जनयः ) प्रजाएं ( विश्वदेव्यवतीः ) समस्त विजयोपयोगी सामग्री से युक्त इस ( पृथिव्याः सधस्थे ) पृथिवी के ऊपर हे ( उखे ) उखे ! पृथिवि ! हे प्रजे ! (त्वा ) तुमको ( अङ्गिरस्वत् ) हांडी को अंगारों के समान ( पचन्तु ) पक्क करें कन्या आदि सन्तानों के पक्ष में-- ( अदितिः ) विदुषी माता ( अवटं त्वा खनतु ) बालक को प्राप्त करें ( धिषणा ) विदुषी स्त्रियां ( वरूत्रीः) श्रेष्ठ रक्षाकत्रों स्त्रियां, ( ग्नाः ) वेदवाणियों के समान ज्ञानपूर्ण वा उत्तम आचारवाली स्त्रियां और ( अच्छिन्त्रपत्राः जनयः ) अखण्डिताचार वाली स्त्रियां, अंगारों पर जिस प्रकार हांडी पकाई जाती है उसी प्रकार प्रजा को भी ( दधतु ) धार पोषण करें, ( अभि इन्धता ) विद्यादि गुणों से प्रज्वलित करें ( श्रपयन्तु, पचन्तु, पचन्तु ) ब्रह्मचर्य व्रत पालनादि से मन वाणी और शरीर को परिपक्व करें ।। शत० ६ । ५ । ४ । १-८ ॥
टिप्पणी -
१ खनत्ववट २ उखे।
ऋषि | देवता | छन्द | स्वर -
प्रजापतिः साध्या वा ऋषयः।अदित्यादयो लिङ्गोक्ता देवता: । ( १ ) भुरिक्कृतिः । निषादः ।( २ ) प्रकृतिः । धैवतः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal