Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 73
    ऋषिः - जमदग्निर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    0

    यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑। सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य॥७३॥

    स्वर सहित पद पाठ

    यत्। अ॒ग्ने॒। कानि॑। कानि॑। चि॒त्। आ। ते॒। दारु॑णि। द॒ध्मसि॑। सर्व॑म्। तत्। अ॒स्तु॒। ते॒। घृ॒तम्। तत्। जु॒ष॒स्व॒। य॒वि॒ष्ठ्य॒ ॥७३ ॥


    स्वर रहित मन्त्र

    यदग्ने कानि कानि चिदा ते दारूणि दध्मसि । सर्वन्तदस्तु ते घृतन्तज्जुषस्व यविष्ठ्य ॥


    स्वर रहित पद पाठ

    यत्। अग्ने। कानि। कानि। चित्। आ। ते। दारुणि। दध्मसि। सर्वम्। तत्। अस्तु। ते। घृतम्। तत्। जुषस्व। यविष्ठ्य॥७३॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 73
    Acknowledgment

    भावार्थ -

    हे (अग्ने) प्रकाशस्वरूप तेजस्विन् अग्ने ! (यत्) जब ( ते ) तेरे लिये ( कानि कानि चित् ) जो कुछ भी माना प्रकार के ( दारुणि दारूणि) काष्ठ जिस प्रकार अग्नि में रक्खे जाते हैं और उसको प्रज्वलित करते हैं उसी प्रकार, हे राजन् ! (ते) तुझे हम ( कान् - कानिचित् ) नाना प्रकार के कितने ही ( दारुणि ) हिंसाजनक, शत्रु के भयजनक, शत्रु सेनाओं के विदारण करने में समर्थ शस्त्रास्त्र साधन अथवा आदर योग्य उत्तम पदार्थ ( आ दध्मसि ) प्रदान करते हैं (तत्) वह ( सर्व ) सब (ते) तेरा ( घृतम् ) तेजोवर्धक ( अस्तु ) हो । हे ( यविष्ठ्य ) बलवन्, सबसे महान् ( तत् ) उसको ( जुषस्व ) प्रेम से स्वीकार कर ॥शत० ६ ।६ । ३ । ५॥ 'दारुणि' - दारुणि इति यावत् । 'दारुणि' इति ऋग्वेदीयः शत- पथीयश्च पाठ: । 'दारुणि' इत्न'रु' इति हस्वछान्दसः । दारु दृणात- खाते तस्मादेव दु: । इति निरु० ४ | ३ | ७ || 'दृसनि०' इति उणादिञुण । दारु । दृङ् आदरे, दॄ भये, भ्वादी । दॄ हिंसायाम्, भ्वादिः । दृविदारणे क्यादिः । द्रञ् हिंसायाम् व्रयादिः । तेभ्यो ञुण् । हिंसासाधनानि, आदर योग्यानि, दारुणसाधनानि आयुधानि दारूणि । दारुणि इति सप्तम्यन्तं पदम् इति दयानन्दस्तच्चिन्त्यम् । पति पक्ष में-- हे पते हम जितने भी ( दारुणि) अग्नि में काष्ठों के समान आदर योग्य पदार्थ तुझे प्रदान करें वे सब तुझे घृत के समान पुष्टिजनक हों । हे अति युवक ! उनको स्वीकार कर ।

    ऋषि | देवता | छन्द | स्वर -

    जमदग्निर्ऋषिः । अग्निर्देवता । निचदनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top