Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 77
    ऋषिः - नाभानेदिष्ठ ऋषिः देवता - अग्निर्देवता छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    0

    याः सेना॑ऽअ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णाऽउ॒त। ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ऽअ॒ग्नेऽपि॑दधाम्या॒स्ये॥७७॥

    स्वर सहित पद पाठ

    याः। सेनाः॑। अ॒भीत्व॑री॒रित्य॑भि॒ऽइत्व॑रीः। आ॒व्या॒धिनी॒रित्या॑ऽव्या॒धिनीः॑। उग॑णाः। उ॒त। ये। स्ते॒नाः। ये। च॒। तस्क॑राः। तान्। ते॒। अ॒ग्ने॒। अपि॑। द॒धा॒मि॒। आ॒स्ये᳖ ॥७७ ॥


    स्वर रहित मन्त्र

    याः सेनाऽअभीत्वरीराव्याधिनीरुगणाऽउत । ये स्तेना ये च तस्करास्ताँस्तेऽअग्नेपिदधाम्यास्ये ॥


    स्वर रहित पद पाठ

    याः। सेनाः। अभीत्वरीरित्यभिऽइत्वरीः। आव्याधिनीरित्याऽव्याधिनीः। उगणाः। उत। ये। स्तेनाः। ये। च। तस्कराः। तान्। ते। अग्ने। अपि। दधामि। आस्ये॥७७॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 77
    Acknowledgment

    भावार्थ -

    राजा का आग्नेय स्वरूप । हे ( अग्ने ) शत्रुसंतापक राजन् ! ( या: ) जो ( अभीत्वरी: ) हमारे पर आक्रमण करनेवाली ( आव्याधिनाः ) सब ओर से शस्त्र प्रहार करनेवाली ( रुगणाः । शस्त्रादि उठाये हुए ( सेनाः ) सेनाएं हों ( उत) और ( ये स्तेनाः ) जो चोर और ( ये स्तेनाः ) जो ( तस्कराः ) नाना इत्यादि पाप करनेवाले डाकू हैं ( तान् ) उन सबको ( ते ) तेरे ( आस्यै ) शत्रुओं के विनाशकारी बल में, मुख में जिस प्रकार ग्रास डाल लिया जाता है उसी प्रकार ( दधामि ) झोंक दूं । तू उनको ग्रसजा, विनाश कर ॥ शत० ६ । ६ । ३ । १० ॥

    इस भाष्य को एडिट करें
    Top