यजुर्वेद - अध्याय 11/ मन्त्र 77
ऋषिः - नाभानेदिष्ठ ऋषिः
देवता - अग्निर्देवता
छन्दः - भुरिगनुष्टुप्
स्वरः - गान्धारः
0
याः सेना॑ऽअ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णाऽउ॒त। ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ऽअ॒ग्नेऽपि॑दधाम्या॒स्ये॥७७॥
स्वर सहित पद पाठयाः। सेनाः॑। अ॒भीत्व॑री॒रित्य॑भि॒ऽइत्व॑रीः। आ॒व्या॒धिनी॒रित्या॑ऽव्या॒धिनीः॑। उग॑णाः। उ॒त। ये। स्ते॒नाः। ये। च॒। तस्क॑राः। तान्। ते॒। अ॒ग्ने॒। अपि॑। द॒धा॒मि॒। आ॒स्ये᳖ ॥७७ ॥
स्वर रहित मन्त्र
याः सेनाऽअभीत्वरीराव्याधिनीरुगणाऽउत । ये स्तेना ये च तस्करास्ताँस्तेऽअग्नेपिदधाम्यास्ये ॥
स्वर रहित पद पाठ
याः। सेनाः। अभीत्वरीरित्यभिऽइत्वरीः। आव्याधिनीरित्याऽव्याधिनीः। उगणाः। उत। ये। स्तेनाः। ये। च। तस्कराः। तान्। ते। अग्ने। अपि। दधामि। आस्ये॥७७॥
विषय - राजा का आग्नेय स्वरूप।
भावार्थ -
राजा का आग्नेय स्वरूप । हे ( अग्ने ) शत्रुसंतापक राजन् ! ( या: ) जो ( अभीत्वरी: ) हमारे पर आक्रमण करनेवाली ( आव्याधिनाः ) सब ओर से शस्त्र प्रहार करनेवाली ( रुगणाः । शस्त्रादि उठाये हुए ( सेनाः ) सेनाएं हों ( उत) और ( ये स्तेनाः ) जो चोर और ( ये स्तेनाः ) जो ( तस्कराः ) नाना इत्यादि पाप करनेवाले डाकू हैं ( तान् ) उन सबको ( ते ) तेरे ( आस्यै ) शत्रुओं के विनाशकारी बल में, मुख में जिस प्रकार ग्रास डाल लिया जाता है उसी प्रकार ( दधामि ) झोंक दूं । तू उनको ग्रसजा, विनाश कर ॥ शत० ६ । ६ । ३ । १० ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal