Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 18
    ऋषिः - वत्सप्रीर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृदार्षी त्रिष्टुप् स्वरः - धैवतः
    1

    दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञेऽअ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः। तृ॒तीय॑म॒प्सु नृ॒मणा॒ऽअज॑स्र॒मिन्धा॑नऽएनं जर॒ते स्वा॒धीः॥१८॥

    स्वर सहित पद पाठ

    दि॒वः। परि॑। प्र॒थ॒मम्। ज॒ज्ञे॒। अ॒ग्निः। अ॒स्मत्। द्वि॒तीय॑म्। परि॑। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। तृ॒तीय॑म्। अ॒प्स्वित्य॒प्ऽसु। नृ॒मणा॑। नृ॒मना॒ इति॑ नृ॒ऽमनाः॑। अज॑स्रम्। इन्धा॑नः। ए॒न॒म्। ज॒र॒ते॒। स्वा॒धीरिति॑ सुऽआ॒धीः ॥१८ ॥


    स्वर रहित मन्त्र

    दिवस्परि प्रथमञ्जज्ञे अग्निरस्माद्द्वितीयम्परि जातवेदाः । तृतीयमप्सु नृमणाऽअजस्रमिन्धानऽएनञ्जरते स्वाधीः ॥


    स्वर रहित पद पाठ

    दिवः। परि। प्रथमम्। जज्ञे। अग्निः। अस्मत्। द्वितीयम्। परि। जातवेदा इति जातऽवेदाः। तृतीयम्। अप्स्वित्यप्ऽसु। नृमणा। नृमना इति नृऽमनाः। अजस्रम्। इन्धानः। एनम्। जरते। स्वाधीरिति सुऽआधीः॥१८॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 18
    Acknowledgment

    भावार्थ -
    ( प्रथम ) सब से प्रथम ( दिवः परि ) आकाश में विद्यमान सूर्य के समान ज्ञान में निष्ठ ( अग्निः ) अग्नि, अग्रणी विद्वान् (जज्ञे) उत्पन्न होता है । ( द्वितीयम् ) दूसरे ( अस्मत् ) हममें से ( जातवेदाः ) वेदों का विद्वान् एवं ऐश्वर्यवान् भी अग्नि विद्युत् के समान है । ( तृतीयम् ) तीसरा ( अपू) जलों में विद्यमान रस के समान या बड़वानल के समान है जो ( नृमणाः ) मनुष्यों में सबसे अधिक विचार- वान् है । जो स्वयं ( अजस्त्रम् ) नित्य निरन्तर ( इन्धानः ) तेज से प्रकाशमान रहता है । ( एनम् ) उसको ( स्वाधी: ) उत्तम रीति से धारण करने में समर्थ विचारशील प्रजाजन ( जरते ) उसकी स्तुति करते हैं । शत० ६ । ७ । ५ । २ ॥

    ऋषि | देवता | छन्द | स्वर - १८-२९ –वस:प्रीर्ऋषिः । अग्निर्देवता । निचृदार्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top