Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 15/ मन्त्र 47
    ऋषिः - परमेष्ठी ऋषिः देवता - अग्निर्देवता छन्दः - विराड् ब्राह्मी त्रिष्टुप् स्वरः - धैवतः
    0

    अ॒ग्नि होता॑रं मन्ये॒ दास्व॑न्तं॒ वसु॑ꣳ सू॒नुꣳ सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम्। यऽऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा। घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ऽऽजुह्वा॑नस्य स॒र्पिषः॑॥४७॥

    स्वर सहित पद पाठ

    अ॒ग्निम्। होता॑रम्। म॒न्ये॒। दास्व॑न्तम्। वसु॑म्। सू॒नुम्। सह॑सः। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। विप्र॑म्। न। जा॒तऽवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। यः। ऊ॒र्ध्वया॑। स्व॒ध्व॒र इति॑ सुऽअध्व॒रः। दे॒वः। दे॒वाच्या॑। कृ॒पा। घृ॒तस्य॑। विभ्रा॑ष्टि॒मिति॒ विऽभ्रा॑ष्टिम्। अनु॑। व॒ष्टि॒। शो॒चिषा॑। आ॒जुह्वा॑न॒स्येत्या॒ऽजुह्वा॑नस्य। स॒र्पिषः॑ ॥४७ ॥


    स्वर रहित मन्त्र

    अग्निँ होतारम्मन्ये दास्वन्तँवसुँ सूनुँ सहसो जातवेदसँविप्रन्न जातवेदसम् । यऽऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥


    स्वर रहित पद पाठ

    अग्निम्। होतारम्। मन्ये। दास्वन्तम्। वसुम्। सूनुम्। सहसः। जातवेदसमिति जातऽवेदसम्। विप्रम्। न। जातऽवेदसमिति जातऽवेदसम्। यः। ऊर्ध्वया। स्वध्वर इति सुऽअध्वरः। देवः। देवाच्या। कृपा। घृतस्य। विभ्राष्टिमिति विऽभ्राष्टिम्। अनु। वष्टि। शोचिषा। आजुह्वानस्येत्याऽजुह्वानस्य। सर्पिषः॥४७॥

    यजुर्वेद - अध्याय » 15; मन्त्र » 47
    Acknowledgment

    भावार्थ -
    मैं ( होतारम् ) ऐश्वर्य के ग्रहण करने वाले, ( दास्वन्तं ) ऐश्वर्य के दान करने वाले, ( वसुम् ) प्रजा के बसाने हारे, ( सहसः सूनुम् ) शत्रु को पराजय करने में समर्थ, सेना बल के संचालक, ( जातवेदसम् ) अग्नि के समान तेजस्वी, ( विप्रम् ) ज्ञानवान् पुरुष को मैं ( अग्निमन्ये) 'अग्नि' अग्रणी नेता होने योग्य जानता हूं । ( यः ) जो ( ऊर्ध्वया ) अपने सर्वोच्च ( देवाच्या ) देव, विजिगीषु पुरुषों को वश करने वाली ( कृपा ) सामर्थ्य या शक्ति से स्वयं ( स्वध्वरः ) सुरक्षित, उत्तम राष्ट्र का स्वामी, अहिंसित ( देवः ) राजा विजिगीषु होकर ( आजुह्वानस्य सर्पिषः ) आहुति दिये गये घृत की ( शोचिषा ) कान्ति से जिस प्रकार अग्नि जाज्वल्य- मान होता है उसी प्रकार ( आजुह्वानस्य ) चारों तरफ से युद्ध में आ आ कर टूट पड़ने वाले ( सर्पिषः ) सर्पणशील, विविध पैंतरों से चलने वाले सेना-बल के ( शोचिषा ) तेज से, लपटों से ( घृतस्य ) तेज की (विभ्राष्टिम् ) विविध प्रकार की दीप्ति की ( अनुवष्टि ) कामना करता है।

    ऋषि | देवता | छन्द | स्वर - अग्निर्देवता । विराड् ब्राह्मी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top