Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 15/ मन्त्र 49
    ऋषिः - परमेष्ठी ऋषिः देवता - अग्निर्देवता छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    1

    येन॒ऽऋष॑य॒स्तप॑सा स॒त्रमाय॒न्निन्धा॑नाऽअ॒ग्नि स्व॑रा॒भर॑न्तः। त॑स्मिन्न॒हं नि द॑धे॒ नाके॑ऽअ॒ग्निं यमा॒हुर्मन॑व स्ती॒र्णब॑र्हिषम्॥४९॥

    स्वर सहित पद पाठ

    येन॑। ऋष॑यः। तप॑सा। स॒त्रम्। आय॑न्। इन्धा॑नाः। अ॒ग्निम्। स्वः॑। आ॒ऽभर॑न्तः। तस्मि॑न्। अ॒हम्। नि। द॒धे॒। नाके॑। अ॒ग्निम्। यम्। आ॒हुः। मन॑वः। स्ती॒र्णब॑र्हिष॒मिति॑ स्ती॒र्णऽब॑र्हिषम् ॥४९ ॥


    स्वर रहित मन्त्र

    येनऽऋषयस्तपसा सत्रमायन्निन्धानाऽअग्निँ स्वराभरन्तः । तस्मिन्नहन्निदधे नाकेऽअस्ग्निँयमाहुर्मनव स्तीर्णबर्हिषम् ॥


    स्वर रहित पद पाठ

    येन। ऋषयः। तपसा। सत्रम्। आयन्। इन्धानाः। अग्निम्। स्वः। आऽभरन्तः। तस्मिन्। अहम्। नि। दधे। नाके। अग्निम्। यम्। आहुः। मनवः। स्तीर्णबर्हिषमिति स्तीर्णऽबर्हिषम्॥४९॥

    यजुर्वेद - अध्याय » 15; मन्त्र » 49
    Acknowledgment

    भावार्थ -
    ( येन ) जिस ( तपसा ) तप, सत्य धर्म के अनुष्ठान और तपश्चर्या के बल से ( ऋषयः ) दीर्घदर्शी वेद मन्त्रार्थ के ज्ञाता (सत्रम् आयन् ) सत्य ज्ञान को प्राप्त होते हैं। और (यम) जिस (अग्निम् ) ज्ञानस्वरूप परमेश्वर ज्योति को ( इन्धानाः ) प्रज्वलित करते हुए (स्व:) सुखमय लोक और आत्मप्रकाश को ( आभरन्तः ) प्राप्त करते हुए ( सत्रम्) सत्य सुख को प्राप्त करते हैं । ( तस्मिन् ) उसी ( लोके ) सुखमय लोक या पद पर मैं (अग्निम्) अग्रणी और अग्नि के समान तेजस्वी पुरुष को ( नि दधे ) स्थापित करता हूँ। ( यम् ) जिसको ( मनवः ) मनुष्य लोग (तीर्णबहिपम् ) एवं महान् आकाश को लांघ कर विराजमान सूर्य के समान समस्त प्रजाओं से ऊपर या इस लोक पर अधिष्ठाता रूप से विराजमान बतलाते हैं । शत० ८।६।३।१।१८ ॥ 'तीर्णबर्हिषम् ' प्रजा वै बर्हिः । कौ० ५।७ ॥ पशवो वै बर्हिः । ऐ० २ । ४ ॥ अयं लोको बर्हिः श० १।४ ॥ २४ ॥ क्षत्रं वै प्रस्तरो विश इतरं बर्हिः । श० १ । ३ । ४ । १९ ॥

    ऋषि | देवता | छन्द | स्वर - अग्निर्देवता । आर्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top