Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 44
    ऋषिः - अप्रतिरथ ऋषिः देवता - इन्द्रो देवता छन्दः - विराडार्षी त्रिष्टुप् स्वरः - धैवतः
    1

    अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि। अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम्॥४४॥

    स्वर सहित पद पाठ

    अ॒मीषा॑म्। चि॒त्तम्। प्र॒ति॒लो॒भय॒न्तीति॑ प्रतिऽलो॒भय॑न्ती। गृ॒हा॒ण। अङ्गा॑नि। अ॒प्वे॒। परा॑। इ॒हि॒। अ॒भि। प्र। इ॒हि॒। निः। द॒ह॒। हृ॒त्स्विति॑ हृ॒त्ऽसु। शोकैः॑। अ॒न्धेन॑। अ॒मित्राः॑। तम॑सा। स॒च॒न्ता॒म् ॥४४ ॥


    स्वर रहित मन्त्र

    अमीषाञ्चित्तम्प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥


    स्वर रहित पद पाठ

    अमीषाम्। चित्तम्। प्रतिलोभयन्तीति प्रतिऽलोभयन्ती। गृहाण। अङ्गानि। अप्वे। परा। इहि। अभि। प्र। इहि। निः। दह। हृत्स्विति हृत्ऽसु। शोकैः। अन्धेन। अमित्राः। तमसा। सचन्ताम्॥४४॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 44
    Acknowledgment

    भावार्थ -
    हे ( अप्वे ) शत्रुओं को दूर भगा लेजाने वाली भय की प्रवृत्ति अथवा शरीर की उत्पन्न पीड़े ! अथवा भयंकर सेने ! तू ( अमीषां ) उन शत्रुओं के ( चित्त ) चित्त को ( प्रतिलोभयन्ती ) साक्षात् मोहित करती हुई ( अङ्गानि गृहाण ) शत्रुओं के अंगों को जकड़ ले। और ( परा इहि ) स्वयं दूर भाग जा । ( अभि प्र इहि ) आगे २ बढ़ी चली जा । ( शोकैः ) ज्वाला की लपटों से शत्रुओं के ( हृत्सु ) हृदयों में ( निर्दह ) जलन पैदा कर । और ( अमित्राः ) शत्रु गण ( अन्धेन तमसा ) गहरे अन्धकार, या अन्धकार देने वाले तम, शोक और पीड़ा दुःख से ( सचन्ताम् ) युक्त हो जायं । अप्वा- 'शूरवीरे राजस्त्रि' इति दया० । यदेनया विद्धो अपवीयते । व्याधिर्वा भयं वा इति यास्क: । नि० ६ । ३ । ३ ॥

    इस भाष्य को एडिट करें
    Top