Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 47
    ऋषिः - शुनःशेप ऋषिः देवता - बृहस्पतिर्देवता छन्दः - आर्ष्युनुष्टुप् स्वरः - गान्धारः
    1

    या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑। इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते॥४७॥

    स्वर सहित पद पाठ

    याः। वः॒। दे॒वाः। सूर्य्ये॑। रुचः॑। गोषु॑। अश्वे॑षु। याः। रुचः॑। इन्द्रा॑ग्नी। ताभिः॑। सर्वा॑भिः। रुच॑म्। नः॒। ध॒त्त॒। बृ॒ह॒स्प॒ते॒ ॥४७ ॥


    स्वर रहित मन्त्र

    या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥


    स्वर रहित पद पाठ

    याः। वः। देवाः। सूर्य्ये। रुचः। गोषु। अश्वेषु। याः। रुचः। इन्द्राग्नी। ताभिः। सर्वाभिः। रुचम्। नः। धत्त। बृहस्पते॥४७॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 47
    Acknowledgment

    भावार्थ -
    हे (देवाः ) विद्वान् एवं विजीगीषु पुरुषो ! ( व: ) तुम्हारी( याः रुचः ) जो प्रीतियां, दीप्तियां (सूर्ये) सूर्य के समान तेजस्वीराजा में, (गोषु) गौ आदि पशुओं और ( अश्वेषु )अश्व आदि युद्धो- पयोगी पशुओं में हैं, हे ( इन्द्राग्नी बृहस्पते ) इन्द्र अग्ने ! बृहस्पते ! सेनापते ! राजन् ! वेदज्ञ विद्वन् ! (ताभिः सर्वाभिः ) उन सब प्रीतियों तेजों से ( न: ) हममें ( रुचं धत्त ) प्रेम और तेज का स्थापन करो । अर्थात् हम भी गौ आदि पशुओं का पालन करें और राजा, सेनापतिआदि के प्रेमपात्र हों । व्याख्या देखो अ० १३ | २२ | २३ ॥

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिः । आर्ष्यनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top