Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 43
    ऋषिः - वैखानस ऋषिः देवता - सविता देवता छन्दः - निचृदगायत्री स्वरः - षड्जः
    0

    उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च। मां पु॑नीहि वि॒श्वतः॑॥४३॥

    स्वर सहित पद पाठ

    उ॒भाभ्या॑म्। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒वित्रे॑ण। स॒वेन॑। च॒। माम्। पु॒नी॒हि॒। वि॒श्वतः॑ ॥४३ ॥


    स्वर रहित मन्त्र

    उभाभ्यान्देव सवितः पवित्रेण सवेन च । माम्पुनीहि विश्वतः ॥


    स्वर रहित पद पाठ

    उभाभ्याम्। देव। सवितरिति सवितः। पवित्रेण। सवेन। च। माम्। पुनीहि। विश्वतः॥४३॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 43
    Acknowledgment

    भावार्थ -
    हे (देव) प्रकाशस्वरूप ! हे (सवितः) सबके उत्पादक ! आ (पवित्रेण) पवित्र, शुद्ध ज्ञान, कर्म और (सवेन च) ऐश्वर्य, एवं राज्याभिषेक ( उभाभ्याम् ) दोनों से ( माम् ) मुझ अभिषेक योग्य राजा और प्रजाजन को भी (विश्वतः पुनीहि) सब प्रकार से पवित्र कर ।

    ऋषि | देवता | छन्द | स्वर - सविता । निचृद् गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top