Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 59
    ऋषिः - शङ्ख ऋषिः देवता - पितरो देवताः छन्दः - निचृतज्जगती स्वरः - निषादः
    1

    अग्नि॑ष्वात्ताः पितर॒ऽएह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः। अ॒त्ता ह॒वीषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिꣳ सर्व॑वीरं दधातन॥५९॥

    स्वर सहित पद पाठ

    अग्नि॑ष्वात्ताः। अग्नि॑ष्वात्ता॒ इत्यग्नि॑ऽस्वात्ताः। पि॒त॒रः॒। आ। इ॒ह। ग॒च्छ॒त॒। सदः॑सद॒ इति॒ सदः॑ऽसदः। स॒द॒त॒। सु॒प्र॒णी॒त॒यः॒। सु॒प्र॒णी॒त॒य॒ इति॑ सुऽप्रनीतयः। अ॒त्त। ह॒वीषि॑। प्रय॑ता॒नीति॒ प्रऽय॑तानि। ब॒र्हिषि॑। अथ॑। र॒यिम्। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। द॒धा॒त॒न॒ ॥५९ ॥


    स्वर रहित मन्त्र

    अग्निष्वात्ताः पितरऽएह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवीँषि प्रयतानि बर्हिष्यथा रयिँ सर्ववीरन्दधातन् ॥


    स्वर रहित पद पाठ

    अग्निष्वात्ताः। अग्निष्वात्ता इत्यग्निऽस्वात्ताः। पितरः। आ। इह। गच्छत। सदःसद इति सदःऽसदः। सदत। सुप्रणीतयः। सुप्रणीतय इति सुऽप्रनीतयः। अत्त। हवीषि। प्रयतानीति प्रऽयतानि। बर्हिषि। अथ। रयिम्। सर्ववीरमिति सर्वऽवीरम्। दधातन॥५९॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 59
    Acknowledgment

    भावार्थ -
    हे (अग्निष्वात्ताः पितरः) पूर्वोक्त अग्निष्वात्त, अग्रणी रूप से राजा द्वारा स्वीकृत पालक पुरुषो ! आप लोग (इह आगच्छत) यहां आओ और (सुप्रणीतयः) उत्तम मार्ग से ले जाने एवं न्याय और राजनीति के वर्तने में कुशल (सदः सदः सदत) अपने-अपने पृथक घरों और एवं राजसभाओं में विराजमान होओ और (प्रयतानि) नियम पूर्वक, नियत (हवींषि) स्वीकार योग्य अन्न आदि वेतनों को (अत्त) भोग करो । (अथा) और (बर्हिषि) विशाल राष्ट्र पर ( सर्ववीरम् रयिम् ) समस्त वीरों के उत्पादक ऐश्वर्य को ( दधातन) धारण करो ।

    ऋषि | देवता | छन्द | स्वर - शंखः । पितरः । निचृद् जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top