Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 19
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्निवायू देवते छन्दः - भूरिक् पङ्क्ति, स्वरः - पञ्चमः
    1

    घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातꣳ सु॒म्ने स्थः॑ सु॒म्ने मा॑ धत्तम्। य॒ज्ञ नम॑श्च त॒ऽउप॑ च य॒ज्ञस्य॑ शि॒वे सन्ति॑ष्ठस्व॒ स्विष्टे॒ मे॒ संति॑ष्ठस्व॥१९॥

    स्वर सहित पद पाठ

    घृ॒ताची॑। स्थः॒। धुर्य्यौ॑। पा॒त॒म्। सु॒म्ने। स्थः॒। सु॒म्ने। मा॒। ध॒त्त॒म्। यज्ञ॑। नमः॑। च॒। ते॒। उप॑। च॒। य॒ज्ञस्य॑। शिवे॑। सम्। ति॒ष्ठ॒स्व॒। स्विष्टे॒ इति॑ सुऽइ॑ष्टे। मे॒। सम्। ति॒ष्ठ॒स्व॒ ॥१९॥


    स्वर रहित मन्त्र

    घृताची स्थो धुर्या पातँ सुम्ने स्थः सुम्ने मा धत्तम् । यज्ञ नमश्च तऽउप च यज्ञस्य शिवे सन्तिष्ठस्व स्विष्टे मे सन्तिष्ठस्व ॥


    स्वर रहित पद पाठ

    घृताची। स्थः। धुर्य्यौ। पातम्। सुम्ने। स्थः। सुम्ने। मा। धत्तम्। यज्ञ। नमः। च। ते। उप। च। यज्ञस्य। शिवे। सम्। तिष्ठस्व। स्विष्टे इति सुऽइष्टे। मे। सम्। तिष्ठस्व॥१९॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 19
    Acknowledgment

    भावार्थ -

    हे अग्नि और वायु ! अग्नि के समान शत्रुसंतापक और वायु के समान वेगवान्, एवं राष्ट्र के प्राणभूत राजपुरुषो ! आप दोनों ( घृताची स्थः ) घृत, तेज को धारण करने वाले हो । आप राष्ट्रशासन रूप यज्ञ में (धुर्यौ) अग्नि वायुके समान ही समस्त शासन भार के धुरा को उठाने में समर्थ हो। आप दोनों (पातम् ) राष्ट्र का पालन करो। आप दोनों अग्नि और वायु के समान ही ( सुम्ने =सुमने ) उत्तम ज्ञानपूर्ण एवं सुखप्रद हो ! ( मा ) मुझको ( सुम्ने ) सुख में या शुभमति में ( धत्तम् ) धारण करो, रखो ! हे (यज्ञ) पूजनीय प्रभो ! ( ते च ) तुझे हम नमस्कार करते हैं | और तू ( उप च ) खूब परिपुष्ट होओ । हे राजन् ! प्रभो ! आप (यज्ञस्य ) यज्ञ के ( शिवे ) कल्याणकारी स्वरूप में ( सं तिष्ठस्व ) उत्तम रीति से स्थित हो । ( मे ) मेरे ( सु-इष्टे ) उत्तम इष्ट कार्य में ( सं तिष्ठस्व ) लगा रह || शत० १।८।३ । २५ ॥

    ऋषि | देवता | छन्द | स्वर -

    परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः )
    शूर्पं, यवमान् ऋषिः, उद्बालवान् › धानान्तर्वान् › एते पञ्च ऋषयः । स्रुचौ,
    यज्ञोऽग्निवायू वा देवते । भुरिक् पंक्तिः । पञ्चमः ॥
     

    इस भाष्य को एडिट करें
    Top