Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 10
    ऋषिः - प्रजापतिर्ऋषिः देवता - सभोशो देवता छन्दः - स्वराट् शक्वरी स्वरः - धैवतः
    0

    प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑। प्रत्यङ्गे॑षु॒ प्रति॑ तिष्ठाम्या॒त्मन् प्रति॑ प्रा॒णेषु॒ प्रति॑ तिष्ठामि पु॒ष्टे प्रति॒ द्यावा॑पृथि॒व्योः प्रति॑ तिष्ठामि य॒ज्ञे॥१०॥

    स्वर सहित पद पाठ

    प्रति॑। क्ष॒त्रे। प्रति॑। ति॒ष्ठा॒मि॒। रा॒ष्ट्रे। प्रति॑। अश्वे॑षु। प्रति॑। ति॒ष्ठा॒मि॒। गोषु॑। प्रति॑। अङ्गे॑षु। प्रति॑। ति॒ष्ठा॒मि॒। आत्मन्। प्रति॑। प्रा॒णेषु॑। प्रति॑। ति॒ष्ठा॒मि॒। पु॒ष्टे। प्रति॑। द्यावा॑पृथि॒व्योः। प्रति॑। ति॒ष्ठा॒मि॒। य॒ज्ञे ॥१० ॥


    स्वर रहित मन्त्र

    प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रति तिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन्प्रति प्राणेषु क्षत्रे प्रतितिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि यज्ञे ॥


    स्वर रहित पद पाठ

    प्रति। क्षत्रे। प्रति। तिष्ठामि। राष्ट्रे। प्रति। अश्वेषु। प्रति। तिष्ठामि। गोषु। प्रति। अङ्गेषु। प्रति। तिष्ठामि। आत्मन्। प्रति। प्राणेषु। प्रति। तिष्ठामि। पुष्टे। प्रति। द्यावापृथिव्योः। प्रति। तिष्ठामि। यज्ञे॥१०॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 10
    Acknowledgment

    भावार्थ -
    राजा की राष्ट्र के भिन्न-भिन्न भागों में प्रतिष्ठा । 'मैं' राजा (प्रति क्षत्रे) प्रत्येक क्षत्रिलकुल में (प्रति तिष्ठामि) प्रतिष्ठा को प्राप्त करूं । (राष्ट्रे प्रतितिष्ठामि) प्रत्येक राष्ट्र में या राष्ट्र के प्रत्येक भाग में प्रतिष्ठा को प्राप्त करूं । (अश्वेषु) अश्वों में और ( गोषु) गौओं में भी ( प्रतितिष्ठामि ) प्रतिष्ठा प्राप्त करूं । (अङ्गेषु) समस्त अंगों में प्रतिष्ठित होऊं । (आत्मन् प्रतितिष्ठामि) आत्मा में प्रतिष्ठित होऊं । (प्राणेषु) प्राणों में (प्रतितिष्ठामि ) `प्रतिष्ठित होऊं । (पुष्टे प्रति) पुष्ट, पोषणकारी अन्न आदि पदार्थों में प्रतिष्ठित होऊं । (द्यावापृथिव्योः) आकाश और पृथिवी पर और (यज्ञे) यज्ञ में भी (प्रति तिष्ठामि) प्रतिष्ठा को प्राप्त करूं ।

    ऋषि | देवता | छन्द | स्वर - प्रजापतिः । सभेशः । विराट शक्वरी । धैवतः ॥

    इस भाष्य को एडिट करें
    Top