Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 15
    ऋषिः - प्रजापतिर्ऋषिः देवता - वायुर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    1

    यदि॒ दिवा॒ यदि॒ नक्त॒मेना॑सि चकृ॒मा व॒यम्। वा॒युर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वꣳह॑सः॥१५॥

    स्वर सहित पद पाठ

    यदि॑। दिवा॑। यदि॑। नक्त॑म्। एना॑सि। च॒कृ॒म। व॒यम्। वा॒युः। मा॒। तस्मा॑त्। एन॑सः। विश्वा॑त्। मु॒ञ्च॒तु॒। अꣳह॑सः ॥१५ ॥


    स्वर रहित मन्त्र

    यदि दिवा यदि नक्तमेनाँसि चकृमा वयम् । वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः ॥


    स्वर रहित पद पाठ

    यदि। दिवा। यदि। नक्तम्। एनासि। चकृम। वयम्। वायुः। मा। तस्मात्। एनसः। विश्वात्। मुञ्चतु। अꣳहसः॥१५॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 15
    Acknowledgment

    भावार्थ -
    (यदि) चाहे (दिवा) दिन के समय ( यदि नक्तम् ) चाहे रात्रिकाल में ( वयम् ) हम लोग (एनांसि ) अपराध और पाप (चक्रम) करें तो भी (वायुः) वायु बल व्यापक, अन्तर्यामी परमेश्वर ज्ञानी आप्त पुरुष एवं राजा ( तस्मात् विश्वात् एनसः ) उस सब अपराध से और ( विश्वात् अंहसः) सब प्रकार के पाप से भी (मा मुञ्चतु) मुझे मुक्त करे । शत० १२ । ९ । २ । २ ॥

    ऋषि | देवता | छन्द | स्वर - वायुर्देवता । निचृद् अनुष्टुप् । गांधारः ॥

    इस भाष्य को एडिट करें
    Top