Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 44
    ऋषिः - प्रजापतिर्ऋषिः देवता - राजा देवता छन्दः - उष्णिक् स्वरः - ऋषभः
    0

    शं ते॒ परे॑भ्यो॒ गात्रे॑भ्यः॒ शम॒स्त्वव॑रेभ्यः।शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शम्व॑स्तु त॒न्वै तव॑॥४४॥

    स्वर सहित पद पाठ

    शम्। ते॒। परे॑भ्यः। गात्रे॑भ्यः। शम्। अ॒स्तु॒। अव॑रेभ्यः। शम्। अ॒स्थभ्य॒ इत्य॒स्थऽभ्यः॑। म॒ज्जभ्य॒ इति॑ म॒ज्जऽभ्यः॑। शम्। ऊँऽइत्यूँ॑। अ॒स्तु॒। त॒न्वै। तव॑ ॥४४ ॥


    स्वर रहित मन्त्र

    शन्ते परेभ्यो गात्रेभ्यः शमस्त्ववरेभ्यः । शमस्थभ्यो मज्जभ्यः शम्वस्तु तन्वै तव ॥


    स्वर रहित पद पाठ

    शम्। ते। परेभ्यः। गात्रेभ्यः। शम्। अस्तु। अवरेभ्यः। शम्। अस्थभ्य इत्यस्थऽभ्यः। मज्जभ्य इति मज्जऽभ्यः। शम्। ऊँऽइत्यूँ। अस्तु। तन्वै। तव॥४४॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 44
    Acknowledgment

    भावार्थ -
    हे राष्ट्र ! और हे राजन् ! (ते) तेरे ( परेभ्यः) पर, उत्कृष्ट अंगों को (शम् अस्तु) कल्याण और शान्ति प्राप्त हो । (अवरेभ्यः) गौण अंगों को ( शम् ) शान्ति प्राप्त हो । (अस्थभ्यः) शरीर में विद्यमान हड्डियों, उनके समान राष्ट्र के दृढ़ पुरुषों शत्रुओं पर शस्त्र फेंक कर परे हटाने वालों और (तव मज्जभ्यः) तेरी मज्जाओं और राष्ट्र के कण्टक- शोधन करने हारे, दमनकारी, नगरों ग्रामों और वसतिस्थानों में सफाई करने वाले अधिकारी लोगों को और (तव तन्वै) तेरे शरीर और सम्पूर्ण राष्ट्र को (शम् अस्तु) शान्ति प्राप्त हो । राजा के राष्ट्रमय शरीर, देखो अ० २० । ५ से १०, १३, ॥ 'अस्थि' – असेः क्थिन् उणादिः । ३ । १५४ ॥ अस्यति प्रक्षिपति येन तद् अस्थि । 'मज्जा' - मज्जतेः मज्जति शुन्धतीति मज्जा । उणादि निपातनम् । १ । १५७ ॥

    ऋषि | देवता | छन्द | स्वर - राजा देवता । उष्णिक् । ऋषभः ॥

    इस भाष्य को एडिट करें
    Top