यजुर्वेद - अध्याय 23/ मन्त्र 9
ऋषिः - प्रजापतिर्ऋषिः
देवता - जिज्ञासुर्देवता
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
1
कः स्वि॑देका॒की चर॑ति॒ कऽउ॑ स्विज्जायते॒ पुनः॑। किस्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्॥९॥
स्वर सहित पद पाठकः। स्वि॒त्। ए॒का॒की। च॒र॒ति॒। कः। ऊँ॒ऽइत्यूँ॑। स्वि॒त्। जा॒य॒ते॒। पुन॒रिति॒ पुनः॑। किम्। स्वित्। हि॒मस्य॑। भे॒ष॒जम्। किम्। ऊँ॒ऽइत्यूँ॑। आ॒वप॑न॒मित्या॒ऽवप॑नम्। म॒हत्॥९ ॥
स्वर रहित मन्त्र
कः स्विदेकाकी चरति कऽउ स्विज्जायते पुनः । किँ स्विद्धिमस्य भेषजङ्किम्वावपनम्महत् ॥
स्वर रहित पद पाठ
कः। स्वित्। एकाकी। चरति। कः। ऊँऽइत्यूँ। स्वित्। जायते। पुनरिति पुनः। किम्। स्वित्। हिमस्य। भेषजम्। किम्। ऊँऽइत्यूँ। आवपनमित्याऽवपनम्। महत्॥९॥
विषय - ब्रह्मोद्य | ब्रह्म औरः प्रभु राजा की शक्तिविषयक प्रश्नोत्तर । सूर्य, अग्नि, भूमि, द्यौ, अश्व, अवि और रात्रि विषयक प्रश्नोत्तर ।
भावार्थ -
बतलाओ (क: स्वित् ) कौन (एकाकी चरति ) अकेला विचरता है ? (क: उस्वित् ) बतलाओ कौन (पुनः) बार २ पैदा होता है ? ( किं स्वित्) बतलाओ क्या पदार्थ (हिमस्य ) शीत का ( भेषजम् ) उपाय है? ( किम् ) और कौन सा पदार्थ ( महत् ) बड़ा भारी (आवपनम् ) बोने का खेत है ?
ऋषि | देवता | छन्द | स्वर - [९-१२ ] ब्रह्मोद्यम् । जिज्ञासुर्देवता । निचृद् अनुष्टुप् । गांधारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal