Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 29
    ऋषिः - प्रजापतिर्ऋषिः देवता - प्रजापत्यादयो देवताः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    1

    प्र॒जाप॑तये॒ पुरु॑षान् ह॒स्तिन॒ऽआ ल॑भते वा॒चे प्लुषीँ॒श्चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य भृङ्गाः॑॥२९॥

    स्वर सहित पद पाठ

    प्र॒जा॑पतय॒ इति॑ प्र॒जाऽप॑तये। पुरु॑षान्। ह॒स्तिनः॑। आ। ल॒भ॒ते॒। वा॒चे। प्लुषी॑न्। चक्षु॑षे। म॒शका॑न्। श्रोत्रा॑य। भृङ्गाः॑। २९ ॥


    स्वर रहित मन्त्र

    प्रजापतये पुरुषान्हस्तिनऽआलभते वाचे प्लुषीँश्चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः ॥


    स्वर रहित पद पाठ

    प्रजापतय इति प्रजाऽपतये। पुरुषान्। हस्तिनः। आ। लभते। वाचे। प्लुषीन्। चक्षुषे। मशकान्। श्रोत्राय। भृङ्गाः।२९॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 29
    Acknowledgment

    भावार्थ -
    ( प्रजापतये) प्रजापालक राजा की सेवा के लिये ( पुरुषान् ) चीर पुरुषों को और (हस्तिन:) हाथियों को (आलभते) प्राप्त करे । (वाचे) वाणी के लिये (प्लुषीन् ) प्लुषी नामक जन्तुओं को प्राप्त करे । ( चक्षुषे मषकान् ) आंख के लिये छोटे-छोटे मच्छरों को देखे । जिस प्रकार चक्षु के रूप को देखकर वे मुग्ध होते हैं ऐसे उत्तम रूपों पर चक्षु को लगावे । ( श्रोत्राय भृङ्गाः) श्रवणेन्द्रिय के सुख के लिये (भृङ्गाः) भृङ्गों को प्राप्त करे, उनके सुन्दर झंकार श्रवण करे ।

    ऋषि | देवता | छन्द | स्वर - प्रजापत्यादयः। विराड्नुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top