Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 21
    ऋषिः - गोतम ऋषिः देवता - विद्वांसो देवता छन्दः - निचृत त्रिष्टुप् स्वरः - धैवतः
    0

    भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वास॑स्त॒नूभि॒र्व्यशेमहि दे॒वहि॑तं॒ यदायुः॑॥२१॥

    स्वर सहित पद पाठ

    भ॒द्रम्। कर्णे॑भिः। शृ॒णु॒या॒म॒। दे॒वाः॒। भ॒द्रम्। प॒श्ये॒म॒। अ॒क्षभि॒रित्य॒क्षऽभिः॑। य॒ज॒त्राः॒। स्थि॒रैः। अङ्गैः॑। तु॒ष्टु॒वासः॑। तु॒स्तु॒वास॒ इति॑ तुस्तु॒ऽवासः॑। त॒नूभिः॑। वि। अ॒शे॒म॒हि॒। दे॒वहि॑त॒मिति॑ दे॒वऽहि॑तम्। यत्। आयुः॑ ॥२१ ॥


    स्वर रहित मन्त्र

    भद्रङ्कर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेमहि देवहितँयदायुः ॥


    स्वर रहित पद पाठ

    भद्रम्। कर्णेभिः। शृणुयाम। देवाः। भद्रम्। पश्येम। अक्षभिरित्यक्षऽभिः। यजत्राः। स्थिरैः। अङ्गैः। तुष्टुवासः। तुस्तुवास इति तुस्तुऽवासः। तनूभिः। वि। अशेमहि। देवहितमिति देवऽहितम्। यत्। आयुः॥२१॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 21
    Acknowledgment

    भावार्थ -
    हे (देवाः) विद्वान् पुरुषो ! ( कर्णेभिः) कानों से ( भद्रम् ) कल्याणकारी सुखजनक, वचनों का (शृणुयाम) श्रवण करें । हे (यजत्राः) ईश्वरोपासक, सत्संगति योग्य पुरुषो ! हम सदा ( भद्रम ) सुख कल्याणजनक पदार्थ को ही (अक्षभिः) आंखों से देखें | हम (स्थिरैः) स्थित, दृढ़ ((अंगेः) अङ्गों से ( तुष्टुवांसः) ईश्वर की स्तुति करते हुए, (तनूभिः) शरीरों से ( देवहितम् ) ईश्वर व विद्वानों द्वारा 'हित' अर्थात् निश्चित की हुई (यत्) जो (आयुः) उचित १००, १२५ वर्ष की आयु को (वि अशेमहि) विशेष रूप से प्राप्त करें । साग्रं वर्षशतं जीवेत् इति स्मृतिः । भूयश्च शरदः शतात् इति श्रुतिः ॥

    ऋषि | देवता | छन्द | स्वर - गोतमः । विद्वांसः । निचृत् त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top